________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [२९२] » “नियुक्ति: [१८३] + भाष्यं [९४...] + प्रक्षेपं [१४... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१] मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत
-C+
गाथांक नि/भा/प्र ||१८३||
+ C
कालेत्ति भणितं, 'संघाडे'त्ति सङ्घाटको वसतिप्रत्युपेक्षणार्थ प्रेष्यते, संघाडेत्ति भणिअं, 'एगो व' त्ति सङ्घाटकाभाषे एको वा प्रेष्यते, किंविशिष्टः -परिणतः' गीतार्थः, एगोत्ति भणिों, यदा तु पुनरेको नास्ति तदा किम् ?___सधे वा हिंडता वसहिं मग्गंति जह व समुयाणं । लद्धे संकलिअनिवेअणं तु तत्थेव उ नियहे ॥ १८४॥ ८. सर्वे या हिण्डन्ता एवं वसतिं 'मार्गयन्ति' अन्विषन्ति, कथं ?-'जह व समुदाणं' यथा 'समुदानं भिक्षा 'प्रार्थयन्ति'
निरूपयन्ति एवं वसतिमपि अन्विपन्ति, 'तह चेव'त्ति अवयवो भणितः, 'लद्धे संकलिअनिवअणं तु' भिक्षामटदिलब्धायां ४ वसती संकलिकया निवेदन-यो यथा यं पश्यति स तथा तं वक्ति-यदुत इह वसतिर्लन्धा इह निवर्तनीयं, तस्मात्तस्यामेष च वसती निवर्त्तते । तत्र च प्रवेशे को विधिः__एको घरेइ भाणं एको दोपहवि पवेसए उवहिं । सबो उवेइ गच्छो सवालबुहाउलो ताहे ॥१८५॥
एको 'धारयत्ति संघट्टयति 'भाजन' पात्रकम् 'एकः' अन्यस्तस्य द्वितीयः बहिर्व्यवस्थितः गच्छात् सकाशाद् भिक्षा-18 मटयां मुक्तामुपधिं द्वयोरपीति आत्मनः संबन्धिनी तस्य च पात्रकर्सघट्टयितुः संबन्धिनीमुपधिं प्रवेशयति, तत उत्तरकालं गच्छ 'सपैति' प्रविशति सवालवृद्धत्वादाकुलः 'तदा' तस्मिन् काले । दारं । चोयापुच्छन झेसा मंडलिबंधमि होइ आममणं । संजमआयविराहण बियालगहणे य जे दोसा ॥१८६॥
कोदकस्य पृच्छा चोदकपृरुद्धा-चोदक एवमाह-यदुत बाह्यत एव भुक्त्वा प्रवेशः क्रियते, किं कारणम् , उपधिमानयतः क्षुधार्तस्य वृषितस्य च र्यापथमशोधयतः संयमविराधना उपधिभाराकान्तस्य कण्टकादीननिरूपयत आत्मविरा
दीप
अनुक्रम [२९२]
CCASSACREN-E
SAMEairainRKI
~168~