________________
आगम
(४१ / १)
प्रत
गाथांक
नि/भा/प्र
||१८२||
दीप
अनुक्रम
[२९१]
[भाग-३२] “ओघनिर्युक्ति” - मूलसूत्र - २/१ ( मूलं + निर्युक्तिः+वृत्तिः) मूलं [ २९१]
→ "निर्युक्तिः [१८२ ] + भाष्यं [ ९४] + प्रक्षेपं [१४... " ८०
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [४१ / १] मूलसूत्र- [ २/१ ओघनिर्युक्ति मूलं एवं द्रोणाचार्य विरचिता वृत्तिः
श्रीओषनिर्युक्तिः द्रोणीया
वृत्तिः
॥ ७८ ॥
सर्व एवाटन्ति, या तु वसतिः पूर्वलब्धा तां कथमन्विषन्ति ? - 'तह चेव त्ति यथा भिक्षामन्विषन्ति एवं वसतिमपि सर्वे पूर्वप्रत्युपेक्षितामन्विषन्ति, अन्विष्य च तत्रैव प्रविशन्ति । यदा तु पूर्वप्रत्युपेक्षिताया वसतेर्व्याघातो जातस्तदाऽपि 'तह चेव'त्ति यथा हि भिक्षां मार्गयन्ति तथा वसतिमपि, उब्धायां च तत्रैव परस्परं हिण्डन्तः कथयन्ति, 'वसहीए निअअिब ति । इदानीं “पढमबिइयाए "त्ति इदं द्वारं भाष्यकृत् व्याख्यानयन्नाह - पढमवितियाऍ गमणं बाहिं ठाणं च चिलिमिणी दोरे । धित्तूण इंति बसहा वसहिँ पडिलेहिडं पुर्वि ॥ ९४ ॥ भा० )
venilevri 'गमनं' प्राप्तिर्भवति तत्र क्षेत्रे, कदाचिद्वितीयायां प्राप्तिस्ततः को विधिरित्यत आह-'बाहिं ठाणं च ' बहि| रेव तावदवस्थानं कुर्वन्ति, स्थिताश्चोत्तरकालं ततश्चिलिमिणी- जवनिकां दवरिकांश्च गृहीत्वा प्रविशन्ति वसती वृषभाः ग्रहणद्वारं व्याख्यातम् । किं कर्त्तुं ! 'वसतिं प्रत्युपेक्षितुं' वसतिप्रत्युपेक्षणार्थं प्राग् वृषभा गृहीतचिलिमलिन्युपकरणा आगच्छन्ति, 'पडिलेहण' त्ति द्वारं भणितं । दारं । एवं तावत्पूर्वप्रत्युपेक्षितायां वसती विधिः, यदा तु पुनः पूर्वप्रत्युपेक्षि
ताया व्याघातस्तदा-
वाघाए अण्णं मग्गिऊण चिलिमिणिपमज्जणा वसहे । पत्ताण भिक्खवेलं संघाडेगो परिणओ वा ॥ १८३ ॥ पूर्वप्रत्युपेक्षिताया वसतेर्व्याघाते सति अन्यां वसतिं मार्गयित्वा ततः किञ्चित् 'चिलिमिणिपमज्जणा वसहे चि ततो वृषभाश्चिलिमिलिन्यादीनि गृहीत्वा प्रमार्जयन्ति । पत्ताण भिक्खवेलं' यदा तु पुनर्भिक्षावेलायामेव प्राप्तास्तदा किं कर्त्तव्यं ?--
For Penal Use Only
~167~
बिहाररीतिः नि. १९८१-१८३ भा. ९४
॥ ७८ ॥