________________
आगम
(४१ / १)
प्रत
गाथांक
नि/भा/प्र
||१७९||
दीप
अनुक्रम [ २८७]
[भाग-३२] “ओघनिर्युक्ति” - मूलसूत्र - २/१ ( मूलं + निर्युक्तिः+वृत्तिः) मूलं [ २८७] [ ९३ ] + प्रक्षेपं [१४...
→ “निर्युक्ति: [ १७९ ] + भाष्यं
८०
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [४१ / १] मूलसूत्र- [ २/१ ओघनिर्युक्ति मूलं एवं द्रोणाचार्य विरचिता वृत्तिः
श्रीशोष
निर्युक्तिः द्रोणीया वृत्तिः
॥ ७७ ॥
Education
इदानीमर्द्धमुद्वसितमतः क्षुल्लकः, 'नवः' प्राग् यस्मिन् स्थाने दृष्टस्ततः स्थानादन्यत्र प्रदेशे जातः 'भडत्ति भटाक्रान्तो जातः 'अगणि'त्ति अग्निना वा इदानीं दग्धः 'प्रान्तः प्राक् शोभनो दृष्ट इदानीं प्रान्तीभूतो विरूपो जातः 'पडिणीए'ति प्रत्यनीकाक्रान्त इदानीं जातः प्राक् प्रतिलेखनाकाले प्रत्यनीकस्तत्र नासीत् इदानीं तु आयातः पूर्वमतिलेखिते ग्रामे एवंविधे जाते सति दूरोत्थितादिदोषाभिभूते सति किं कर्त्तव्यं ?- 'संघाड'त्ति तत्र सङ्गाटकः स्थाप्यते, पाश्चात्यप्रत्रजितमीलनार्थम् 'एगोवित्ति सङ्घाटकाभावे एकः स्थाप्यते साधुः 'धुवकम्मिओ'ति ध्रुवकर्मिको- लोहकारादिस्तस्य कथ्यते - यथा वयमन्यत्र ग्रामे यास्यामः, त्वया पाश्चात्यसाधुभ्यः कथनीयं यथाऽनेन मार्गेणागन्तव्यमिति, एवं तावत् वसति ग्रामे एस विही। 'सुष्णे नवरि रिक्ख'त्ति यदा त्वसौ शून्यो ग्रामस्तदा किं कर्त्तव्यं १- 'नवरि रिक्ख'त्ति वर्त्मनि अनभिप्रेते तिरश्चीनं रेखाद्वयं पात्यते, येन तु वर्त्मना गतास्तत्र दीर्घा रेखां कुर्वन्ति । यदा तु पुनरेभिरुक्तदोषैर्युक्तो न भवति स ग्रामस्तदा तत्रैव 'वसतिस्तस्यां प्रविशति । ततश्च ये ते भिक्षार्थमन्तरालग्रामे स्थिता आसन् तेषां मध्ये यदि वसतिमार्गज्ञो भवति ततस्तस्यामेव वसती आगच्छन्ति, न कश्चित्प्रतिपालयति । एतदेवाहजाणंतठिऍ ता एउ बसहीए नत्थि कोइ पडियर । अण्णाएऽजाणतेसु वाघि संघाड धुवकम्मी ॥ १८० ॥ 'जात' मार्गाभिज्ञे स्थिते तस्यां वसतावागच्छन्ति 'नत्थि कोइ पडियरइति न कश्चित्तान् प्रतिपालयति बहि:स्थितः, 'अण्णाए 'त्ति यदा तस्याः पूर्वप्रत्युपेक्षिताया बसतेर्व्याघातः संजातः किन्त्वन्या, तस्यामन्यस्यां वसती जातायां अजाणतेसु वावि, अथवा ये ते भिक्षानिमित्तं स्थिताः पश्चादागमिष्यन्ति तेषु अजानत्सु 'संघाडधुवकम्मित्ति वसति
For Peralta Use Only
~ 165~
बिहारतिः नि. १७७-१८०
॥ ७७ ॥