________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [२८५] → "नियुक्ति: [१७७] + भाष्यं [९३] + प्रक्षेपं [१४... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१]मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत
गाथांक नि/भा/प्र ||९३||
रणति किंबहुना, जाग्रन्निशि गोकुलादिषु वाऽप्रतिवध्यमानो यद्यपि चिरेण मिलति बहुभिर्दिवसैस्तथाऽप्युपधिस्तस्य नोपहन्यते, अप्रमादपरत्वात्तस्येति । इदानी गच्छस्य गमनविधि प्रतिपादयन्नाह
पुरओ मजो तह मग्गओ य ठायंति वित्तपहिलेहा । दाईतुचाराई भावासपणाइरक्वट्ठा ।। १७७॥ क्षेत्रप्रत्युपेक्षका एषु विभागेषु भवन्ति-केचन 'पुरतः' अग्रतो गच्छस्य, केचन मध्ये गच्छस्य, ते हि मार्गानभिज्ञाः 'मार्गतश्च पृष्ठतश्च तिष्ठन्ति क्षेत्रप्रत्युपेक्षकाः । किमर्थं पुरत एव तिष्ठन्ति ?, 'दाइंतुचाराई' उच्चारमश्रवणस्थानानि दर्शयन्ति गच्छस्य, गच्छस्य 'भावासण्णादिरक्खत्ति भावासण्णो-अणहियासओ, तद्रक्षणार्थम् , एतदुक्तं भवति-उच्चारादिना बाध्यमानस्य ते मार्गज्ञाः स्थण्डिलानि दर्शयन्ति ।
डहरे भिक्खग्गामे अंतरगामंमि ठावए तरुणे । उवगरणगहण असहू व ठावए जाणगं चेगं ॥१७८ ॥ 'डहरे भिक्खग्गामे'त्ति यत्र ग्रामे वासकोऽभिप्रेतः भिक्षा च अटितुमभिप्रेता तस्मिन् 'डहरे' क्षुल्लके ग्रामे सति किं कर्तब्यमत आह-'अंतरगामंमि' अपान्तराल एव यो ग्रामस्तस्मिन् भिक्षार्थ तरुणान् स्थापयेत् , 'उषगरणगहणति तदीयमुपकरणमन्ये भिक्षवो गृह्णन्ति, 'असहू व ठावए'त्ति अथ ते तत्स्थापितेतरभिक्षुसत्कमुपकरणं ग्रहीतुं न शक्नुवन्ति ततोऽ-2 सहिष्णव एव तत्रान्तरमामे भिक्षार्थं स्थाप्यन्ते 'जाणगं चेगे'ति शं चैक-मार्गज़ चैकं तेषां मध्ये स्थापयेत् येन सुखेनैवागच्छन्ति दूरुद्दिन खुडलए नव भड अगणी य पंत पडिणीए । संघाडेगो धुवकम्मिओ व सुण्णे नवरि रिक्खा ॥ १७९॥
अथवाऽसौ वासकभिक्षार्थमभिप्रेतो ग्रामो दूरे स्थितः स्यात् उत्थितो वा-उदसितः क्षुल्लको वा प्राक् संपूर्णो दृष्टः
दीप
अनुक्रम [२८६]
D
SHREmirathimukminine
~164~