________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [१५९] .. "नियुक्ति: [९४...] + भाष्यं [६१] + प्रक्षेपं [३... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१]मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||६१||
वृत्तिः
भाभा. ६३
दीप
श्रीओघ- म्भवः ?, अत आह, 'तेगिच्छित्ति 'चिकित्सकः' वैद्यः स कदाचित्तस्य साधोभिक्षामटतः 'धातुखोभेत्ति धातुवैषम्यं दृष्ट्वा बहिर्भिक्षानियुक्तिः इदं चिन्तयति यद्यस्थामवस्थायामयं साधुर्भक्षणं करोति ततः 'मरणति अवश्यमेव नियते, स वैद्यः 'अणुकंपत्ति अनुक-1 विधिः भा. 1म्पया 'पडियरण ति साधोरनुमार्गेण गत्वा निरूपणं करोति, यद्ययमिदानीमेव भक्षयिष्यति ततो निवारयिष्यामि वैद्यक-18|६० वैद्यः शास्त्रपरीक्षणं वा कृतं भवति, एवमसौ वैद्यस्तस्य साधोरनुमार्गेण गत्वा लीनस्तिष्ठति साधुरपि,
भा६१-६२ इरियाइ पटिकतो परिगुणणं संधिआ भि का गुणिआ ?। अम्हं एसुवएसो धम्मकहा दुविहपडिवत्ती ॥१२॥
अन्यग्राम
नयनं ईर्यापथिकाप्रतिक्रान्तः सन् 'परिगुणण'त्ति कियन्मात्रकमपि स्वाध्यायं करोति, अस्मिंश्च प्रस्तावे साधुः समधातुरेव संजातः,181 ततश्च वैद्योऽपि तं साधुं समधातुं दृष्ट्वा इदं वक्ति-'संहिता भेका गुणिया संहिता-चरकसुश्रुतरूपा का गुणिता?-अधीता,येन है |भवताऽऽगमनमात्रेणैव न भुझं। साधुरप्याह-'अम्हं एसुवएसों' अस्माकमयं सर्वज्ञोपदेशः, यदुत-स्वाध्यायं कृत्वा भुज्यत | ४॥ इति । 'धम्मकहा दुविहपडिवत्ती' ततश्चासौ साधुर्धर्मकथां करोति, पश्चात्तस्य वैद्यस्य 'दुविहपडिवत्ति'त्ति कदाचित्संयतो
भवेत् कदाचिच्छावक इति । इदानी बहिर्देवकुलादौ भुनानस्य विधिरुक्तः, यदा तु पुनर्देषकुलाद्यपि सागारिकैप्ति भवति तदाऽनुकूलमार्गव्यवस्थितं स्थण्डिल प्रति प्रयाति___थंडिल्लासइ चीरं निवायसंरक्षणाइ पंचेव । सेसं जा थंडिल्लं असईए अण्णमामंमि ॥ १३॥ (भा०) ||॥५३॥ 'थंडिल्लत्ति स्थण्डिले गत्वा भुङ्क्ते, 'असतित्ति अथ स्थण्डिलं नास्ति क्षुधा च पीक्यते ततोऽस्थण्डिल एव 'चीरन्ति चीरभास्तीय पादयोरधस्ततश्च भुते, किमर्थं पुनस्तच्चीरमास्तीर्यते ? अत आह-निपातसंरक्षणाय' परिशाटिनिपातसंरक्षणार्थ,
SAKA4%ल
अनुक्रम [१५९]
~117~