________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [१५७] .. "नियुक्ति: [९४...] + भाष्यं [५९] + प्रक्षेपं [३... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१] मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत
गाथांक नि/भा/प्र ||५९||
यदि तावडूरे सागारिकास्ततः स साधुः 'थोवं भुंजति स्तोकं भुङ्क्ते, बहुभक्तं 'विगिचति' त्यजति गर्तादौ-अल्पसागारिकं करोति धूलिना या आच्छादयति, अधाभ्यास एव सागारिकास्ततः 'थोवं भुंज'त्यन्यथा व्याख्यायते-स्तोकं भुते यावन्मात्रं मुखस्यान्तस्तिष्ठति तावन्मात्रमेव भुते, शेष परित्यजतीति प्राग्वत् , 'पउमपत्त'त्ति पद्मपत्रसदृशं निलेपनं पात्रे करोति 'परिगुणण'त्ति स्वाध्यायं कुर्वस्तिष्ठतीति। एवं च व्यवस्थितस्य साधोस्ते सागारिकाः प्राप्ताः, ते च प्राप्ताः सन्त इदं पृच्छन्ति-14 'कहिं भिक्खंति क त्वया भिक्षा कृतेति । तत्र 'दिहमदिहे विभासा उ' दृष्टेऽदृष्टे च 'विभाषा' विकल्पना कार्या, यदि दृष्टो भिक्षामटन तत इदं वक्ति-तत्रेव श्रावकादिगृहे भक्षयित्वा इहागत इति । अथ न दृष्टो भिक्षामटस्ततः- 8 अहिटे किं वेला तेसि निबंधमि दायणे खिंसा । ओहामिओ उ बडुओ वण्णो अपहाविओ तहि ॥६॥
अदृष्टे सतीदं वक्तव्यं-किं वेला वर्तते भिक्षाटनस्य !, अथैवमप्युक्तानां पत्रकदर्शने निर्बन्धः ततो 'दाणत्ति दर्शयति | पत्रक, दृष्टे च पत्रके सति 'खिंसति' ते सागारिकास्तं बटुक जुगुप्सन्ते-धिक् त्वामसमीक्षितभाषिणमिति । ततः किं जातम् ?-8 'ओहामिओ उ वडुओं' अपभ्राजितो बटुकस्तिरस्कृत इत्यर्थः । वर्णश्च-यशः प्रख्यापितं तत्रेति-तस्मिन् भोजनविधी। 'सुण्ण' इत्ययमवयवो व्याख्याता, इदानीं 'बहिं सागार'त्ति अमुमवयवं व्याख्यानयन्नाह,सुण्णघरासइ बाहिं देवकुलाईसु होइ जयणा उ । तेगिच्छिधाउखोभो मरणं अणुकंपपडिअरणं ॥३१॥(भा०)
शून्यगृहस्यासति-अभाव 'बाहिं देवकुलाईसु होति जयणा उ' ततो बहिर्देवकुलादी प्रजत्ति, तत्रापि देवकुलादौ वनगहरादी इयमेव यतना कर्त्तव्या 'बाहिं संसद्द लट्ठीए दारघट्टण' इत्येवमादि सर्व कर्त्तव्यम् । अथ कथं बहिः सागारिकस
दीप
अनुक्रम [१५७]
~116~