________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [१३९] » “नियुक्ति: [८६] + भाष्यं [४९...] + प्रक्षेपं [३... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१]मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||८||
दीप
श्रीओप- प्रतिपालयति, ततश्चासौ लड्डुकादिप्रदानं करोति, त एव दोषाः । अथ महानिनादद्वारमाह-'अप्पत्तमहानिनाएसुत्ति महा- | भिक्षया नियुक्तिः निनादेषु-शब्दितेषु कुलेषु-प्रख्यातेषु कुलेषु उद्वर्तनं कृत्वा 'अप्पत्त'ति अप्राप्तां वेला प्रतिपालयति, तेषु च स्निग्धमन्नेव्याघातः द्रोणीया४ालभ्यते, एवं च तत्रापि त एव दोषाः “वोसिरणे छक्काया" इत्यादयः । उक्तं चशब्दाक्षिप्तं महानिनादकुलद्वार, तथाऽनु-सान.८५८५ वृत्तिः कूलात्स्वमार्गाद(न)नुकूलेषु व्यवस्थितेषु व्रजादिषु अप्राप्तां वेलां भक्तार्थं प्रतिपालयतो गमनविघातदोष उक्तः, इदानीमनुकूल
मार्गव्यवस्थितेषु ब्रजादिषु भक्तार्थ प्रविष्टस्य यथा गमनविधातो भवति तथा प्रतिपादयन्नाह॥४८॥
18ोपडच्छिखीर सतरं घयाइतकस्स गिरोहणे दीहं । गेहि विगिचणिअभया निसट्ठ सुवणे अपरिहाणी ।।८७॥ न पड्डुच्छिक्षीर-पारिहिट्टिक्षीरं तदन्विषन् शेषक्षीरं चागृहन् दीर्घा भिक्षाचर्या करोति, तथा 'सतरं ति सतरं दधि अन्वेषमाणस्तररहितं चागृहन् दीर्घा भिक्षाचर्या करोति, धृतादि चान्विषन् , आदिशब्दानवनीतमोदकादि गृह्यते, तदन्विषन् । दीर्घा तां करोति, तक्रस्य वा ग्रहणे दीर्घा तां करोति । इदानी तत्क्षीरादि प्रचुरं लब्धं सत् 'गेहित्ति गृद्धः सन् प्रचुरं| भक्षयति, यद्वा 'विगिचणिअभया निसहति विगिञ्चनं-परित्यागस्तद्भयान्निसट्ठ-प्रचुर भक्षयति , ततश्च प्रचुरभक्षणे 'सुयणे अपरिहाणी' प्रदोष एवं स्वाध्यायमकृत्वैव स्वपिति, मुप्तस्य च 'परिहाणी' सूत्रार्थविस्मरणमित्यर्थः, चशब्दात् 'अह । जग्गति गेलनं"इत्येतद्वक्ष्यति तृतीयगाथायाम् । एवं तावदनुकूलमार्गब्यवस्थिते ब्रजे भक्तार्थं प्रविशतो गमनप्रतिघात
॥४८॥ उक्तः, इदानीमनुकूलमार्गब्यवस्थित ग्रामे भक्तार्थ प्रविष्टस्य यथा गमनविधातो भवति तथाह| गामे परितलिअगमाइमग्गणे संखडी छणे विरूवा । सपणी दाणे भद्दे जेमणविगई गहण दीहं ॥८८॥
अनुक्रम [१३९]
SANSARUST
REaratinida
P
arary.au
~107~