________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [१३८] .. "नियुक्ति: [८५] + भाष्यं [४९...] + प्रक्षेपं [३... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१] मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत
गाथांक नि/भा/प्र ||८||
दीप
पुनश्च तेनास्य भेदः कृतः, ततश्च 'वोसिरण ति मुहुर्मुहुः पुरीपोत्सर्ग विदधाति, तत्र च षट्कायविराधना, तद्वेगधरणे च |
मरणं, 'दवविरोहोत्ति द्रवेण-काजिकेन सह विरोधो भवति, साधोः प्रायस्तत्संव्यवहारात्, यद्वा दवविरोहोत्ति द्रवम्-18 दाउदकं तेन निलेपनं करोति सागारिकपुरतः, अथ न करोत्युडाहः-प्रवचनहीला भवति, अथवा द्रवविरोधो विनाशो, यत-G
स्तृषितः संस्तदेव पिबति । एवं प्रजे गच्छत आत्मविराधना प्रवचनोपघातश्च स्थात्, गमनविषातश्च नितरां स्यात् । उक्त ब्रजद्वारम् , अथ ग्रामद्वारम्
खद्धादाणिअगामे संखडि आइन्न खड गेलन्ने । सपणी दाणे भद्दे अप्पत्तमहानिनावेसु ।। ८६ ॥ खद्धादानिकग्रामः-समृद्धग्रामस्तस्मिनुद्वर्त्तनं करोति, अप्राप्तां वेलां च प्रतिपालयति, क्षीरग्रहणं करोति, तत्र च त एव दोषाः “वोसिरणे छकाया धरणे मरणं दवविरोहो" । उक्तं ग्रामद्वारम् , अथ संखडिद्वारं, तत्राह-'संखडि आइन्नगेलण्ण कृति संखडी प्रकरणं तदर्थमुद्वर्त्तते, अप्राप्तां च वेला प्रतिपालयति, तत्र च 'आइण्ण'त्ति आकीर्ण-संवाधनं स्त्रीस्पर्शादिदोषाः, है तथा 'खद्धगेलण'त्ति खद्ध-प्रभूतमुच्यते, ततश्च भूरिभक्षणे मान्धं स्यात् , त एव च दोषाः “वोसिरणे छक्काया धरणे मरणं है
दवविरोहो" । उक्त संखडिद्वारम् , अथ सज्ञिद्वारम्-'सन्निति सज्ञिनं श्रुत्वा उद्वर्त्तनं करोति, अप्राप्तां च बेला प्रतिपालयति, तत्र च त एव दोपा वोसिरणादयः । उक्तं सज्ञिद्वारम् , इदानी दानश्रावकद्वारं, तत्रापि “उवत्तणमप्पत्तं च |पडिच्छे"त्ति पूर्ववत्, ततश्चासौ दानश्रावकः प्रभूतं घृतं ददाति, तत्रापि त एव दोषा बोसिरणादयः । उक्तं दानद्वारम् , अथ भद्रकद्वार-भद्दग'त्ति कश्चित्स्वभावत एव साधुभद्रकः स्यात् तत्समीपगमनार्थमुद्वर्तनं करोति, अप्राप्तां च वेला|
अनुक्रम [१३८]
~106~