________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [१२७] .. "नियुक्ति: [८३...] + भाष्यं [४०] + प्रक्षेपं [३... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१]मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत
CCC
गाथांक नि/भा/प्र ॥४०||
एस अम्हं ति योऽयं प्राघूर्णक आयातो नैपोऽस्मज्जातीय इति ततो गमनं करोति स साधुरिति । अथासौ निण्हावका-18 *दिरेवमभिदध्यात्
तारेहि जयणकरणे अमुगं आणेहकप्प जणपुरओ। नवि एरिसया समणा जणणाऍ तओ अवक्षमणं ॥४१॥ (भा०) | भगवस्तारय मामस्मान्मान्धात् ततः 'जयणकरणं'ति यतनया प्रतिचरणं करोति । अथासौ निणयकग्लान एवं ध्यात्-| 'अमुकं आणेहित्ति 'अमुकं' बीजपूरादि आनय, तत एवं वक्तव्यं-'अकप्प जणपुरओत्ति अकल्पनीयमेतदित्येवं जनपुरतः प्रत्याख्यापयति, एतच्च स साधुर्वक्ति-नवि एरिसगा समणा, एवं जनेन-लोकेन तयो दे ज्ञाते सति ततोऽसावपक्रामतिगच्छति तस्मात्स्थानात् । एवं प्रतिपादिते विधी चोदक आहचोअगवयणं आणा आयरिआणं तु फेडिआ तेणं । साहम्मिअकज यहुत्तया य सुचिरेणविन गच्छे ॥४२॥(भा०)
चोदकस्य वचनं चोदकवचनं, किं तदित्याह-आज्ञा आचार्याणां संबन्धिनी अपनीता-विनाशिता ततो यतः साधर्मिककार्यप्रभूततया सुचिरेणापि न गच्छेत्-न यायाद्विवक्षित स्थानमिति । अत आचार्य आहतित्थगराणा चोयग ! दिट्टतो भोइएण.नरवडणा । जत्तुग्गय भोइअदंडिए अ घरदार पुषकए ॥४३॥ (भा०)ाट
तीर्थकराणामियमाज्ञा हे चोदक!-यदुत ग्लानप्रतिजागरण कर्त्तव्यं, “जो गिलाण"मित्यादिवचनात् , अत्र दृष्टान्तो* ग्रामभोगिकनरपतिसंबन्धी । जहा कोइ राया जत्ताए उजओ, तेण य आणतं, अमुकगामे पयाणयं देसामित्ति तत्थावासे 8 करेहित्ति, ताहे गतो गोहो, जस्सवि भोइअस्स सो गामो तेणवि कहि, ममवि करेह घरंति, ताहे गामेल्लया चिंतति
दीप
अनुक्रम [१२७]
SAMEarathiAll
~102