________________
आगम (४०)
[भाग-३१] "आवश्यक"- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१२९०] भाष्यं २०६...],
प्रत
1-987
सूत्रांक
[सू.]
दीप अनुक्रम [२६]
इयं निगदसिद्धैव, एरवंतरे खुडुएण कंबलरयणं छूढ़, जसभद्देण जुवराइणा कुंडलं सयसहस्समोलं, सिरिकताए सस्थवाहिणीए हारो सयसहस्समोलो, जयसंधिणा अमच्चेण कडगो सयसहस्समोल्लो, कण्णवालो मिठो तेण अंकुसो सयसहस्सो,
कंबलं कुंडल ( काडय) हारेगावलि अंकुसोत्ति एयाइ सयसहस्समोल्लाइ, जो य फिर तत्थ तूसाइ वा देह वा सो सरो। &ालिखिजइ, जह जाणइ तो तुडो अहन याणइ तो दंडो तेसिंति सधे लिहिया, पभाए सबे सदाविया, पुछिया, खुङगो!
तम्भे कीस दिन्नं ?, सो जहा पियामारिओ तं सर्व परिकहेइ जाव न समत्थो संजममणुपालेड, तुम्भ मूलमागओरज अहि-12 लसामित्ति, सोभणइ-देमि, सो खुडगो भणइ-अलाहि,सुमिर्णतयं वट्टइ, मरिजा, पुवकओवि संजमो नासिहित्ति, जुवराया? भणइ-तुम मारेउं मग्गामि थेरो राया रजं न देइत्ति, सोवि दिजंतं नेच्छइ, सत्थवाहभज्जा भणइ-वारस वरिसाणि पउत्थस्स, पहे वट्टइ, अन्नं पवेसेमि वीमंसा वट्टइ, अमच्चो-अण्णरायाणएहिं समं घडामि, पच्चंतरायाणो हत्थिमेंठं भणंति-हत्थिं आणेहि
अनान्तरे छलककुमारेण कम्बकरतं क्षिप्त, यशोभAण युवराजेन कुण्डलं शतसहसमूल्यं, श्रीकान्तया सार्थवामा हारा मातसहसमूल्यः, जयसम्धिना-1 मात्येन कटक पातसहसमूल्यं, कर्णपालो मेण्टमोनाकुशः शतसहस्त्रमूल्यः, कम्बलं कुण्डलं (कटक) हार एकावलिका भश इत्येतानि शतसहसमूल्यानि, यस |किल तन्त्र तुषति पवाति पास सों लिख्यते, यदि जानाति तदा तुरः अथ न जानाति तदा दण्टस्तेषामिति स लिरिषताः, प्रभाते सर्वे शब्दिताः पृष्टाः। शुक! या कि , सपथा पिता मारितः तत् सर्व परिकापति थापा समर्थः संयममनुपालयितुं, थुप्मा पाश्रमागतः राज्यमभिलपामीति, स भणति-ददामि, स धलको भणति भल, समान्तो वसते, त्रिवे, पूर्वकृतोऽपि संयमो नश्वेदिति, युवराजो भणति-यो मारयितुं मुगये स्थविरो राजा राज्य ददातीति सोऽपि दीयमानं नेति, सार्यवाहभार्या भणति-द्वादश वर्षाणि प्रोपित्तसा, पथि पर्वते, अन्धं प्रवेशयामीति विमोऽभून, अमाव:-TV अन्यराजभिः समं मन्प्रयामि, मसान्तराजानो हसिमेण्ड भगन्ति-हस्तिनमानय
~93~