________________
आगम (४०)
[भाग-३१] "आवश्यक”- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति : [१२९०] भाष्यं [२०६...],
प्रत
४ प्रतिकणाध्य. योगर्स० तितिक्षा
सत्रांक
दीप अनुक्रम [२६]
आवश्यक- मारेह वत्ति, भणंति ते तहा करेहित्ति भणिया नेच्छंति, खुड्डगकुमारस्स मग्गेण लग्गा पवइया, सवेहिं लोभो परिचत्तो, हारिभ- एवं अलोभया कायबा, अलोभेत्ति गयं ८ । इयाणिं तितिक्खत्ति दारं, तितिक्खा कायबा-परीसहोवसग्गाणं अतिसङ्ग्म द्रीया
भिणियं होइ, तत्रोदाहरणगाथाद्वयम्१७०२॥
इंदपुर इंददत्ते पाबीस सुया सुरिंदत्ते य । महुराए जियस सयंवरो निब्युईए उ ॥१२९१ ॥ अग्गियए पव्वयए बहुली तह सागरे य बोद्धव्वे । एगदिवसेण जाया तस्थेव सुरिंददत्ते य॥ १२९२ ॥
अस्य व्याख्या कथानकादवसेया, तञ्चेदम्-इंदपुरं णयर, इंददत्तो राया, तस्स इट्ठाण घराण देवीणं बावीसं पुत्ता, | अण्णे भणंति-एगाए देवीए, ते सवे रण्णो पाणसमा, अहेगा धूया अमच्चस्स, सा जं परं परिणतेण दिवा, सा अण्णया। कयाइ पहाया समाणी अच्छइ, ताहे रायाए दिहा, कस्सेसा ?, तेहिं भणियं-तुम्भ देवी, ताहे सो ताए सम एक रतिं वुच्छो, सा य रितुण्हाया, तीसे गम्भो लग्गो, सा अमच्चेण भणिएलिया-जधा तुम्भ गम्भो लग्गइ तया ममं साहेजाहि,
मारय वेति, भगन्ति ते तथा कुर्विति, भणिता नेच्छन्ति, क्षुल्लककुमारस मार्गेण वनाः भवजिताः, सलोभा परित्यकः, एवमलोभता कर्तव्या, अलोभ इति गतं । इदानी तितिक्षेतिद्वार, तितिक्षा कर्तव्या-परीषहोपसर्गाणां अधिसहनं भणितं भवति । इन्द्रपुर नगरं, इन्द्रदत्तो राजा, तखेधानां बराणां देवीनां वाविंशतिः पुत्राः, अम्बे भणन्ति-एकस्या देव्याः, ते सर्व राज्ञः प्राणसमाः, अथैकाठमात्यस दुहिता, सा यत्परं परिणपता रष्टा, सा अम्पदा ऋतुस्वाता ससी तिष्ठति, तदा राज्ञा दृष्टा, कस्यैषा ?, तैर्भणितं-बुष्मा देवी, तदा स तया सममेकां रात्रिमुषितः, सा च तुलाता, तस्यां गर्भो लमः, साऽमात्यैन भणितपूना-पदा तब गर्भो भवेतदा माझं कथयेः,.
॥७०२॥
~94