________________
आगम (४०)
[भाग-३१] "आवश्यक"- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्तिः )
अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१२९०] भाष्यं २०६...],
आवश्यक- हारिभद्रीया
प्रत सूत्रांक
॥७०१॥
40-%C-COM
तीए मूले तेणेव कमेण पचाया जहा धारिणी तहा विभासियबा, नवरं तीए दारओ न छडिओ खडगकुमारोत्ति से नाम||४ प्रतिककर्य, सोजोबणत्थो जाओ, चिंतेइ-पवजन तरामि काउं, मायरं आपुच्छइ-जामि, सा अणुसासई तहवि न ठाइ,
सामणाध्य भणइ-तो खाइ मन्निमित्तं बारस वरिसाणि करेहि, भणइ-करेमि, पुन्नेसु आपुच्छइ, सा भणइ-मयहरियं आपुच्छामि,
योगसं० तीसेवि बारस वरिसाणि, ताहे आयरियस्सवि वयणेण बारस, उवझायस्स बारस, एवं अडयालीसं बरिसाणि अच्छा । विओ तह विन ठाइ, विसजिओ, पच्छा मायाए भण्णइ-मा जहिं वा तहिं वा बच्चाह, महल्लपिया तुज्य पुंडरीओ राया, इमा ते पितिसतिया मुद्दिया कंबलरयणं च मए नितीएनीणीयं एयाणि गहाय बच्चाहित्ति, गओणयर, रण्णो जाण-1x सालाए आवासिओ काले रायाण पेच्छिहामित्ति, अभंतरपरिसाए पेच्छणयं पेच्छइ, सा नट्टिया सवरतिं नच्चिऊण पभायकाले निदाइया, ताहे सा धोरिगिणी चिंतेइ-तोसिया एरिसा बहुगं च लद्धं जइ एत्थ वियदृइ तो धरिसियामोत्ति, ताहे इमं गीतियं पगाइया-'मुहू गाइयं सुहू नश्चियं सु वाइयं साम सुंदरि। अणुपालिय दीहराइयओ सुमिणते मा पमायए ॥१॥
तस्या मूले तेनैव क्रमेण मनजिता यथा धारिणी तथा विभाषितज्या, नवरं तया दारको न त्यक्तः शुलककुमार इति तस्य नाम कृतं, सबीवनस्थो जाता, चिन्तयति-प्रनग्यां न शकोमिक, मातरमापृच्छते-यामि, सा अनुशास्ति तथापि न लिएति, सा भणति-तदा मनिमित्त द्वादशवर्षाणि कुरु, भणति-करोमि, पूर्णेषु पृच्छते, सा भणति-महत्तरिकामा, तथा अपि द्वादश वर्षाणि, तत प्राचार्य स्थापि वचनेन द्वादश उपाध्यायस्य द्वादश, एचमष्टचत्वारिंशत् वर्षाणि स्थापितस्तथापि न तिष्ठति, विसष्टः, पवाद् मात्रा भण्यते-मा यत्र वा तत्र वा बाजीः, पितृम्परराव पुण्डरीको राजा, इयं च ते पितृसरका मुद्रिका
७०१॥ कम्बलरखं मया निर्गच्छन्त्याऽऽनीत, एते गृहीत्वा मज, गतो नगर्न, राज्ञो यानशालायामुषितः कल्ये राजानं प्रेसिष्य इति, अभ्यन्तस्पर्षदि प्रेक्षणकं प्रेक्षते, सा नही सर्वरान नर्तित्वा प्रभातकाले निद्राषिता, तदा सा नर्सकी चिन्तयति-तोषिता पर्पन बहुच लब्धं ययधुना प्रमावति तर्हि अपभ्राजिताः स इति, तदेमा गीतिका प्रगतिवता-सुगात मनातत सुवादित श्यामाया सुन्दर अनुपात दाधरात्र खझान्त माप्रमावाः॥१॥
दीप अनुक्रम [२६]
~92