________________
आगम (४०)
[भाग-३१] "आवश्यक"- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्तिः )
अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति : [१२८७] भाष्यं २०६...],
प्रत
सूत्रांक
(सू.]
दीप अनुक्रम [२६]
ताओ भणति-भक्तं पञ्चक्खायओ एरथं साहू अम्हे अच्छामो, दोवि रायाणो ठिया, दिवसे २ महिमं करेंति, कालगओ, एवं ते य गया रायाणो, एवं तस्स अनिच्छमाणस्सवि जाओ इयरस्स इच्छमाणस्सवि न जाओ पूयासकारो, जहा धम्मजसेण तहा काय। अण्णाययत्तिगयं । इयाणि अलोभेत्ति, लोभविवेगवाए जोगा संगहिया भवंति अलोभया तेण कायचा, कह ? तत्थोदाहरणमाह
साएए पुंडरीए कंडरिए चेव देविजसभद्दा । सावस्थिअजियसेणे कित्तिमई खडगकुमारो ॥१२८८॥ जसभद्दे सिरिकता जयसंधी चेव कपणपाले य । नविही परिओसे दाणं पुच्छा य पब्बजा ॥ १२८९ ॥ सुटु वाइयं सुङ गाइयं सुङ नचियं साम सुंदरि!। अणुपालिय दीहराइयओ सुमिणते मा पमायए ॥१२९०॥ द्वारगाथात्रयम्, अस्य व्याख्या कथानकादयसेया, तवेद-सागेयं णयर, पुंडरिओ राया, कंडरिओ जुवराया, जुब-| रन्नो देवी जसभदा, तं पुंडरीओ चंकमंती दहण अज्झोववन्नो, नेच्छइ, तहेव जुवराया मारिओ, सावि सत्थेण समं पलाया, आहुणोववन्नगम्भा पत्ता य सावस्थि, तत्थ य सावस्थीए अजियसेणो आयरिओ, कित्सिमती मयहरिया, सा
ला भणन्ति-प्रत्यारयातभकोऽत्र साधुः ततो पर्व विधामा हावपि राजानौ स्थिती, दिवसे २ महिमानं कुरुता, कालगतः, एवं ते राजानी च गताः। एवं तस्यानिच्छतोऽपि जात ऋद्धिसरकारः, इतरवेच्छतोऽपि न जातः पूजासत्कार, यथा धर्मयशसा तथा कर्तव्यं । महातकमिति गतं, इदानीं अलोम इति, लोभविवेकितया योगाः संगृहीता भवन्ति, भकोभता तेन कय्या, कथं?, तत्रोदाहरणमाह । साकेत नगर, पुण्डरीको राजा, कण्डरीको युवराजः, युवराजस्व देवी यशोभद्रा, तां चकमन्ती रष्ट्या पुण्डरीकोऽभ्युपपन्नः, नेच्छति, धैव युवरामो मारितः, साऽपि साधेन समं पलायिता, अधुनोषनगर्दा प्राप्ता च श्रावस्ती, चित्र चश्रावस्यामजितसेन आचार्यः, कीर्तिमतिमहतरिका, सा.
~91