________________
आगम
(४०)
प्रत
सूत्रांक
[स्.-]
दीप
अनुक्रम
[२६]
आवश्यकहारिभद्रीया
॥७००॥
[भाग-३१] “आवश्यक”- मूलसूत्र - १/४ ( मूलं+निर्युक्तिः+वृत्तिः) अध्ययन] [४] मूलं [स्] / [गाथा-] निर्बुक्तिः [ १२८७ ] भष्यं [२०६...],
चिंतेई मा जणक्खओ होउत्ति रहस्तं भिंदामि, अंतेउरमइगया, मणिप्पहं ओसारेत्ता भणइ किं भाउगेण समं कलहेसि ?, सो भणइ कहन्ति, ताहे तं सर्व संबंधं अक्वायं, जइ न पत्तियसि तो मायरं पुच्छाहि, पुच्छर, तीए णायं अवस्सं रहसभेओ, कहियं जहावत्तं रवद्धणसंतगाणि आभरणगाणि नाममुद्दाइ दाइयाई, पत्तीओ भणइ-जह एत्ताहे ओसरामि तो ममं अयसो, अज्जा भणइ-अहं तं पडिबोहेमि, एवं होउत्ति, निग्गया, अवंतिसेणस्स निवेइयं पवइया दहुमिच्छइ, अइयया, पाए दहूण णाया अंगपाडिहारियाहिं, पायवडियाओ परन्नाओ, कहियं तस्स तब मायत्ति, सो य पायवडिओ परुन्नो, तस्सवि कहेइ-एस में भाया, दोवि चाहिँ मिलिया, अवरोप्परमवयासेऊणं परुण्णा, किंचि कालं कोसंबीए अच्छित्ता दोवि उज्जेणि पाविया, मायावि सह महारियाए पणीया, जाहे व बच्छयातीरे पवयं पत्ता, ताहे जे तंमि जणवए साहुणो ते पवए ओरुभंते चडते य दङ्ग पुच्छिया, ताहे ताओवि वंदिडं गयाओ, वितियदिवसे राया पहाविओ,
चितिमा जनश्यो भूदिति रहस्यं भिनधि, अन्तः पुरमतिगता, मणिप्रभमपसार्य भगति किं भ्रात्रा समं कलहयसि ? स भगति कथमिति, तदा तं सर्व सम्बन्धमाख्यातवती यदि न प्रत्येषि तर्हि मातरं पृच्छ पृच्छति तथा ज्ञातं अवश्यं रसभेदः कथितं यथावृत्तं राष्ट्रवर्धनसत्कानि आभरणानि नाममुद्रादीनि दर्शितानि प्रत्यवितो भगति यद्यधुनापसरामि सहि मेऽयशः, आर्या भणति अहं तं प्रतिबोधयामि एवं भवस्थिति नियंता, अवन्तीषेणाय निवेदितं प्रमजिता द्रष्टुमिच्छति, अतिगता, पादी दृड्डा ज्ञाताऽन्तःपुरप्रतिहारिणीभिः पादपतिताः प्ररुदिताः कथितं तस्य तर मातेति स च पादपतितः प्ररुदितः, तस्यापि कथयति एप तव भ्राता द्वावपि वहिर्मिलितौ परस्परमा यि प्ररुदितौ काळं कौशाम्यानि प्राप्ती मातापि सह महसरिकया नीता यदा च वसकातीरे पर्वतं माता सदा ये तस्मिन् जनपदे साधवान् पर्वतावतरत आरोहत रट्टा पृष्टवती तदा ता अपि वन्दितं गताः, द्वितीयदिवसे राजा प्रस्थितः,.
~90~
४ प्रतिक्र
मणाध्य०
योगसं० अज्ञातके ७
॥७००॥