________________
आगम (४०)
[भाग-३१] "आवश्यक"- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति : [१२८५] भाष्यं [२०६...],
55
प्रत
सूत्रांक
[सू.]
साहू पेसिया, आणिओ, देवयाए भणियं-बिल्लगिरं दिजहित्ति दिन्नं, ठियं, सिक्खविओ य-न य एवं काय । निष्पडिकंमत्ति गयं ६ । इयाणिं अन्नायएत्ति, कोऽर्थः १-पुर्वि परीसहसमत्थाणं जं उवहाणं कीरइ तं जहा लोगो न याणाइ तहा
कायचंति, नायं वा कयं न नज्जेज्जा पच्छन्नं वा कयं नजेजा, तत्रोदाहरणगाहाहाकोसंघिय जियसेणे धम्मवसू धम्मघोस धम्मजसे । विगयभया विणयबई इडिविसाय परिकम्मे ॥१२८६॥
इमीए वक्खाण-कोसंबीए अजियसेणो राया,धारिणी तस्स देवी, तत्थवि धम्मवसू आयरिया, ताणं दो सीसा-धम्मघोसो धम्मजसो य, विणयमई मयहरिया, विगयभया तीए सिस्सिणीया, तीए भत्तं पञ्चक्खायं, संघेण महया इहिसकारेण निजामिया, विभासा, ते धम्मवसुसीसा दोषि परिकर्म करेंति, इओ य
उजेणिवंतिवद्धणपालगसुपरहवडणे चेव । धारिय(णि) अवंतिसेणे मणिप्पभा वकछगातीरे ॥१२८७॥ । व्याख्या-उजेणीए पज्जोयसुया दोभायरो पालगो गोपाल ओ य, गोपालओ पवइओ, पालगस्स दो पुत्ता-अवंतिवद्धणो
साधकः प्रेषिता, भानीता, देवतया भणिता:-वीजपूरगर्भ दत्त, दत्तः, स्थितः, शिक्षितच-न चैवं कर्तव्यं । निष्प्रतिकर्मति गतं । इदानीमज्ञात | इति, पूर्व परीषदसमर्षदुपचानं क्रियते तत् यथा लोको न जानाति तथा कम्पमिति, ज्ञातं वा कृतं न ज्ञायेत प्रच्छन्नं वा कृतं शायेत । मया व्याख्या - | कोशाम्बामजितसेनो राजा धारिणी तस्य देवी, तत्रापि धर्मवसव प्राचार्याः, तेषां दी शिष्यी-धर्मधोषो धर्मपशाच, विनपमतिमंदरिका, विगतभपा तस्याः | शिष्या, तया भकं प्रत्याख्यात, सकेन महता सिकारेण निर्या मिता, विभाषा, तौ धर्मसुशिष्यी द्वावपि परिकर्म कुर्वतः हतब-वजयिन्या प्रयोतसुती बी भातरी-पालको गोपालकब, गोपालकः प्रत्रजितः, पालकस्य ही पुत्री-अवन्तीवधनो
दीप अनुक्रम [२६]
~87