________________
आगम (४०)
[भाग-३१] "आवश्यक”- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१२८४] भाष्यं [२०६...],
CA
प्रत सूत्रांक
आवश्यकहारिभ
द्रीया ॥६९८॥
[सू.]
दस पुवाणि अणुसजति ॥ एवं शिक्षा प्रति योगाः सङ्ग्रहीता भवन्ति यथा स्थूलभद्रस्वामिनः । शिक्षेति गतं ५ । इयाणि
|४प्रतिकनिप्पडिकमयत्ति, निप्पडिकम्मत्तणेण योगाः सङ्गृह्यन्ते, तत्र वैधोदाहरणमाह
मणाध्य • पठाणे नागवम् नागसिरी नागदत्त पवजा । एगविहा सहाणे देवय साहू य बिल्लगिरे ॥ १२८५ ॥ योगसं०
अस्याश्चार्थः कधानकादवसेयः, तवेदम्-पाहाणे णयरे नागवसू सेट्टी णागसिरी भज्जा, सहाणि दोबि, तेसिं पुत्तो|६ निष्प्रति नागदत्तो निविण्णकामभोगो पबइओ, सो य पेच्छइ जिणकप्पियाण पूयासकारे, विभासा जहा ववहारे पडिमापडिव |
कमेता नाण य पडिनियत्ताणं पूयाविभासा, सो भणइ-अहंपि जिणकप्पं पडिवजामि, आयरिएहिं वारिओ, न ठाइ, सयं चेवपडिवजइ, निग्गओ, एगस्थ वाणमंतरघरे पडिम ठिओ, देवयाए सम्मदिहियाए मा विणिस्सिाहितित्ति इत्थिरूपेण उवहारं| गहाय आगया, वाणमंतरं अचित्ता भणइ-गिण्ह खवणत्ति, पललभूवं कूरं भक्खरूवाणि नाणापगाररूवाणि गहियाणि, खाइत्ता रत्तिं पडिमं ठिओ, जिणकप्पियत्तं न मुंचति, पोट्टसरणी जाया, देवयाए आयरियाण कहियं, सो सीसो अमुगत्थ,
दश पूर्वाणि अनुप्सम्यन्ते । प्रतिष्टाने नगरे नागवसुः श्रेष्ठी नागश्रीभार्या, श्राद्ध है अपि, तयोः पुत्रो नागदत्तो निर्विणकाम भोगः प्रबजितः, सच | प्रेक्षते जिनकलिपकानां पूजासकारी, विभाषा यथा व्यवहारे प्रतिमाप्रतिपन्नानां च प्रतिनिवृत्तानां पूजाविभाषा, स भणति-महमपि जिनकल्यं प्रतिपये, आचावारितः, न तिति, स्वयमेव प्रतिपचते, निर्गतः, एका म्यन्तरगृहे प्रतिमया स्थितः, देवता सम्पष्टिः मा विन-दिति बीरूपेयोपहार गृहीत्वा
॥६९८॥ गता, व्यस्तरमर्चयित्वा भणति-गृहाण अपक इति, पललभूतं (मिष्ट) रं भक्ष्यरूपाणि नानाप्रकारस्वरूपाणि गृहीतानि, खादित्वा रात्री प्रतिमा स्थितः, जिमकल्पिको ग मुमति, अतिसारो जातः, देवतयाऽचार्याणां कथित, स शिष्योमुत्र,
दीप अनुक्रम
CACACACANCHANCHAR
[२६]
AMER
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति:
~86