________________
आगम (४०)
[भाग-३१] "आवश्यक"- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्तिः )
अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१२८७] भाष्यं [२०६...],
प्रत सूत्रांक
आवश्यक छवद्धणो य, पालगो अचंतिबद्धणं रायाणं रहयद्धणं जुवरायाण ठवित्ता पवइओ, रहवद्धणस्स भजा धारिणी, तीसे हारिभ-नापुत्तो अवंतिसेणो । अन्नया उजाणे राइणा धारिणी सवंगे वीसत्ता अच्छती दिवा, अज्झोववन्नो, दूती पेसिया, सा||
मणाध्य द्रीया
योगसं०७ नेच्छइ, पुणो २ पेसइ, तीए अधोभावेण भणियं-भाउस्सवि न लज्जसि ?, ताहे तेण सो मारिओ, विभासा, तंमि वियाले
अज्ञातके |सयाणि आभरणगाणि गहाय कोसंविं सत्थो वच्चइ, तत्थ एगस्स वुहस्स बाणियगस्स उवल्लीणा, गया कोसंधि, संजइओ ॥६९९॥
पुच्छित्ता रणो जाणसालाए ठियाओ तत्थ गया, बंदित्ता साविया पबइया, तीए गम्भो अहुणोववन्नो साहुणो माण पजविहिति(त्ति) तं न अक्खिये, पच्छा णाए मयहरियाए पुच्छिया-सम्भावेण कहिओ जहा रहवद्धणभजाऽह, संजती-18 माझेऽसागारियं अच्छाविया, वियाया रति, मा साहूर्ण उड्डाहो होहितित्ति णाममुद्दा आभरणाणि य उक्खिणित्ता रणो| अंगणए ठवित्ता पच्छन्ना अच्छा, अजियसेणेणागासतलगएणं पभा मणीण दिवा दिडा, दिवो य, गहिओ, णेण|
[सू.]
दीप अनुक्रम [२६]
राष्ट्रवर्धनन, पालकोऽवन्तीवर्धन राजाम राप्रवर्धनं युवराज खापचिस्या प्रबजितः, राष्ट्रवर्धनस्य भाषी धारिणी, तस्याः पुत्रोऽयम्तीपेणः । अन्यदोयाने राज्ञा धारिणी सङ्गेिषु विनम्ता तिष्ठन्ती दृष्टा, अभ्युपपन्नः, बूती प्रेषिता, सा नेच्छति, पुनः २ प्रेषते, तवा तिरस्कारजमा मणिधातुरपि न लजले, | तदा तेन स मारिता, विभाषा, तसिन् विकाले खकायाभरणानि गृहीत्वा कौशाम्यां सार्थों मजति सबैकस वृदय पणिजः पार्थमाश्रिता, गता कौशाम्बी, | संयत्यः पृष्ट्वा राज्ञो यानशालायां स्थिताः तत्र गता, बन्वित्ता प्राविका प्रबजिता, त्या गोंधुनोत्पन्नः साधवो मा प्रविनमन्निति समापातं, पनात् ज्ञाते महत्चरिकया पृष्टः-सदावा कथितः यथा राष्ट्रवर्धनस्य भाषांई, संयतीमध्येऽसागारिक स्थापिता, प्रजनितवती रात्री, मा साधूनामुम्हो भूदिति नाममुद्रामाभरणानि चोरिक्षय राज्ञोजणे स्थापयित्वा प्रश्नमा तिष्ठति, अजितसेनेनाकाशतलगतेन मणीनां प्रभा दिल्या हटा, SEN, गृहीता, मनेन
80
॥६९९॥
-%%%
-%25
~88~