________________
आगम (४०)
[भाग-३१] "आवश्यक"- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१२८४] भाष्यं [२०६...],
प्रत
सो तीए अप्पणो विण्णाणं दरिसिउकामो असोगवणियं नेइ, भूमीगएण अंबगपिंडी पाडिया, कंड पुंखे अण्णोणं लायतेण हत्थब्भासं आणेत्ता अद्धचंदेण छिन्ना गहिया, तहवि न तूसइ, भणइ-किं सिक्खियस्स दुकरं !, सा भणइ-पेच्छ।
ममंति, सिद्धत्थगरासिंमि नच्चिया सूईणं अग्गयंमि य, सो आउट्टो, सा भणइ-'न दुकर तोडिय अंबलुंबिया न दुकर दिनश्चित सिक्खियाए । तं दुकरं तं च महाणुभावं, जे सो मुणी पमयवर्णमि बुच्छो ॥१॥तीए सोवि सावओ को तिमि य काले बारवरिसिओ दुकालो जाओ, संजयाइ तओ समुदतीरे अच्छित्ता पुणरवि पाडलिपुत्ते मिलिया, तेसिं अण्णस्स उद्देसो अण्णस्त खंड एवं संघातंतेहिं एकारस अंगाणि संघाइयाणि, दिठिवाओ नथि, नेपालबत्तिणीए य भद्दबाहू अच्छति चोद्दसपुषी, तेसिं संघेण संघाडओ पट्टविओ दिहिवार्य बाएहित्ति, गंतूण निवेइयं संघकर्ज, ते भण-14 ति-दुकालनिमित्तं महापाणं न पविठोमि, इयाणिं पविठ्ठो, तो ण जाइ वायणं दाउं, पडिणियत्तेहिं संघस्स अक्खायं, तेहि।
2009-057
सूत्रांक
[सू.]
दीप अनुक्रम [२६]
स तथाधामनो विज्ञानं दर्शवितुकामोशोकवनिका नयति, भूमिगतेनामपिण्डी पातिता, पाणपृष्ठेऽम्पोऽयं जाता हसेनानीवार्थपण किया गृहीता, क्याविन पुष्यति, भणति-कि शिक्षितस्य दुष्कर, सा भणति-पश्य ममेति, सिद्धार्थ करायौ नर्सिता सूचीमा चाये, स आवर्जितः, सा भणति न दुष्कर प्रमोदितायामास्त्रविष्यां न दुष्करं सपनर्सने (शिक्षिताया.) तदुष्करं तच महानुभावं यस मुनिः प्रमदाबने उपितः ॥1॥ तथा सोऽपि श्रावका कृतः । तस्मिन
काले दशवार्षिको दुष्काळो जाता, संयतादिकाः ततः समुमतीरे स्थात्वा पुनरपि पाटलिपुत्रे मिलिताः, तेपामम्पयोदेशोऽन्यस्य खण्डमे संघातपभिरेकादशा. कानि संपातितानि, दृष्टिबादो नास्ति, नेपाकदेशे च भदमाहवस्तिहन्ति चतुर्दशपूर्वधराः, तेषां सरून संघाटका प्रेषितो दृष्टिवादं वाचयेति, गत्वा निवेदितं संघकार्य, ते भणन्ति-दुष्काळनिमिरी महामार्ण न प्रविष्टोऽमि, इदानी प्रविष्टस्ततो न वाचना दाद समर्थः, प्रतिनिवृत्तः संघावारयातं,
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति:
~83~