________________
आगम
(४०)
प्रत
सूत्रांक
[सू.-]
दीप
अनुक्रम
[२६]
1962-%
[भाग-३१] “आवश्यक”- मूलसूत्र - १/४ ( मूलं+निर्युक्तिः वृत्तिः) अध्ययन] [४] मूलं [स्] / [गाथा-] निर्बुक्तिः [ १२८४ ] भष्यं [२०६...],
आवश्यक
अन्नो सिंघाडओ विसजिओ, जो संघस्त आणं वइकमह तस्स को दंडो ?, ते गया, कहियं, भणइ ओघाडिज्जइ, ते भांति, हारिभ- मा उग्घा डेह पेसेह मेहावी सत्त पडियाओ देमि, भिक्खायरियाए आगओ १ कालवेलाए २ सण्णाए आगओ ३ वेयालियाए ४ द्रीया पडिपुच्छा आवस्सए तिष्णि ७, महापाणं किर जया अइयओ होइ तथा उप्पण्णे कज्जे अंतोमुहुत्तेण चउद्दस पुचाणि अणुपेद्दइ, उक्कइओवकश्याणि करेड, ताहे थूलभद्दष्पमुहाणं पंच मेहावीणं सयाणि गयाणि, ते प (पं)डिया वायणं, मासेणं एगेणं दोहिं तिहिं सबे ऊसरिया न तरति पडिपुच्छपण पढिडं, नवरं थूलभद्दसामी ठिओ, थेवावसेसे महापाणे पुच्छिओ-न हु किलंमसि ?, भणइ-न किलामाभि, खमाहि कंचि कालं तो दिवस सर्व्वं वायणं देमि, पुच्छइ-किं पढियं कित्तियं वा सेसं ?, आयरिया भणति-अद्धासी य सुत्ताणि, सिद्धत्थगमंदरे उवमाणं भणिओ, एत्तो ऊणतरेण कालेणं पढिहिसि मा विसायं वच, समत्ते महापाणे पढियाणि नव पुवाणि दसमं च दोहिं वत्थूहिं ऊणं, एयंमि अंतरे बिहरंता गया पाडलिपुत्तं,
॥६९७॥
रम्यः संचारको निः संवस्वाज्ञामतिक्राम्यति तख को दण्डः, ते गताः कथितं भगति-उद्यायते ते भजन्ति, माजी प मेधाविनः सप्त वाचना ददामि मिक्षाचया आगतः कालवेलायां संज्ञाया आगतो विकाले आवश्यके कृते तिसः, महाप्राणं किल यदातिगतो भवति तत्पन्ने कार्येऽन्तर्मुहूर्तेन चतुर्दश पूर्वाणि अनुपेक्ष्यते कमिापऋनिकानि करोति तदा स्थूलभद्रमुखा पत्र मेधाविनां शतानि गतानि ते वाचनाः पठितुमा धाः मासेनैकेन द्वाभ्यां त्रिभिः सर्वेऽपस्ता न शत्रुवति प्रतिडकेन (बिना ) पठितुं नवरं स्थूलभद्रस्वामी स्थितः स्तोकावशेपे महाप्राणे पृष्टः मैव काम्यति ?, भणति न काम्यानि प्रतीक्षत्र कञ्चित् कालं ततो दिवस सर्वे वाचनां दास्यामि पृष्छति किं पठितं कषत् शेषं ?, आचायां भणन्ति अष्टशशीतिः सूत्राणि, विद्यार्थकमन्दरोपमानं भणितं, इस कनवरेण कालेन पठिष्यति मा विपाई बाजीः समाप्ते महाप्राणे पठिताले नव पूर्वादिभ्य वस्तुभ्यासूनं एतस्मिन्नन्तरे विहरन्तो गताः पाटलिपुत्रं.
४ प्रतिक्र
मणाध्य० योगसं० ५ शिक्षायां भद्रबाहु०
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ..आगमसूत्र [४०] मूलसूत्र -[०१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्तिः
~84~