________________
आगम (४०)
[भाग-३१] "आवश्यक"- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१२८४] भाष्यं २०६...],
आवश्यक- हारिभद्रीया
प्रत सूत्रांक
॥६९६॥
[सू.]
दीप अनुक्रम [२६]
नेच्छा, भणइ-जइ नवरि किंचि देसि, किं देमि ?, सयसहस्सं, सो मग्गिउमारतो, नेपालविसए सावगो राया, जो तहिं ४ प्रतिकजाइ तस्स सयसहस्समोलं कंबलं देइ, सो तं गओ, दिन्नो रायाणएण, पइ, एगत्थ चोरेहिं पंथो बद्धो, सउणो वासइ- मणाध्य. सयसहस्सं एइ, सो चोरसेणावई जाणइ, नवरं एजंतं संजयं पेच्छइ, वोलीणो, पुणोवि वासइ-सयसहस्सं गयं, तेण योगसं०. सेणावइणा गंतूण पलोइओ, भणइ-अस्थि कंबलो गणियाए नेमि, मुक्को, गओ, तीसे दिन्नो, ताए चंदणियाए छूढो, सो शिक्षाया वारेइ-मा विणासेहि, सा भणइ-तुम एवं सोयसि अप्पयं न सोयसि, तुमंपि एरिसो चेव होहिसि, उवसामिओ, लद्धा
कल्पकवंशे बुद्धी, इच्छामित्ति मिच्छामिदुकडं, गओ, पुणोषि आलोएत्ता विहरइ, आयरिएण भणियं-एवं अइदुकरदुकरकारगो|
स्थूलभद्रथूलभदो, पुषपरिचिया असाविया य थूलभदेण अहियासिया य, इयाणि सहा तुमे अदिदोसा पस्थियत्ति उवालद्धो, एवं ते विहरति, एवं सा गणिया रहियस्स दिण्णा नंदेण, थूलभद्दसामिणो अभिक्खणं गुणगहणं करेइ, न तहा उबचरइ,15
नेच्छति, भणति-यदिपर किजिददासि, कि परामि, पतसहसं, स मार्गितुमारब्धः, नेपालविषये धावको राजा, यः तन्त्र वाति सम्म वातसहस्त्रमूल्य कम्बलं ददाति, स तं गतः, दसो राजा, भावाति, एकच चारैः स्थानं बवं, शकुनो रति-शतसहसमायाति, स चौरसेनापतिजानाति, नवरमायान्तं संयतं पश्यति, पश्चाङ्गतः, पुनरपि रति-शतसहस्त्रं गतं, तेन सेनापतिना गत्वा प्रलोकितः, भणति-अस्ति कम्बको गणिकायै नयामि, मुको, गतः, तरी दत्तः, तया वोंगृहे क्षिप्तः, सपारयति-मा बिनापाय, सा भणति-स्वमेनं शोचसे आस्मानं न शोचसे, यमपीचो भविष्यसि चैव, उपशाम्ता, कब्धा बुद्धिः, इच्छामी- ॥६९६॥ तिमे मिष्यादुष्कृतमिति, गतः, पुनरपि आलोच्य विहरति, भाचार्येण माणित-चमतिदुष्करदुष्करकारकः स्थूलमदः, पूर्वपरिचिता अभाविका च स्थूलभद्रेण अभ्यासिता च, वानी भाडा खयामदोषा प्रार्धितेति उपालन्धः, एवं ते विहरन्ति, एवं सागणिका रधिकाय सा नन्देन, स्थूलभद्स्वामिनोभीक्षणं गुणग्रहणं करोति, न धोपचरति
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति:
~82