________________
आगम
(४०)
प्रत
सूत्रांक
[सू.-]
दीप
अनुक्रम [२६]
[भाग-३१] “आवश्यक”- मूलसूत्र - १/४ ( मूलं+निर्युक्तिः वृत्तिः) अध्ययन] [४] मूलं [स्] / [गाथा-] निर्बुक्तिः [ १२८४ ] भष्यं [२०६...],
तुट्ठा परीसहपराजिओ आगओति, भणइ किं करेमि ?, उज्जाण घरे ठाणं देहि, दिण्णो, रतिं सधालंकारविहसिया आगया, चाडुयं पकया, सो मंदरो इव निकंपो न सकए खोहेडं, ताहे धम्मं पडिसुणइ, साविया जाया, भणइ - जइ रायावसेणं अण्णेण समं वसेज्जा इयरहा बंभचारिणियावयं सा गिण्हर, ताहे सीहगुहाओ आगओ चत्तारि मासे उपवासं काऊण, आयरिएहि ईसित्ति अभुडिओ, भणियं सागयं दुक्करकारगरसत्ति ?, एवं सम्पत्ती कुवफलइत्तोवि, थूलभद्दसामीवि तत्थेव गणियाघरे भिक्खं गेण्हइ, सोवि च मासेमु पुण्णेमु आगओ, आयरिया संभ्रमेण अब्भुट्टिया, भणियंसागयं ते अइदुकर २ कारगति ?, ते भांति तिष्णिवि-पेच्छह आयरिया रागं वहति अमञ्चपुत्तोत्ति, वितियवरिसारते सीहगुहाखमओ गणियाघरं वच्चामि अभिग्गहं गेण्हइ, आयरिया उवउत्ता, वारिओ, अपडिसुर्णेतो गओ, वसही मग्गिया, दिन्ना, सा सभावेणं उरालियसरीरा विभूसिया अविभूसियावि, धम्मं सुणेइ, तीसे सरीरे सो अज्झोववन्नो, ओभासइ, सा
१] तुष्टा परीपपराजित आगत इति, भणति-कि करोमि ?, उद्याने गृहे स्थानं देहि, दत्तं रात्रौ सर्वालङ्कारविभूषिता आगसा, चाटु प्रकृता, स मेरुरिव निष्प्रकम्पो न शक्यते क्षोभयितुं सदा धर्म शृणोति श्राविका जाता, भणति-यदि राजवशेनाम्येन समं वसामि इतरथा ब्रह्मचारिणीवतं सा गृह्णाति तदा सिंहगुहाया आगतधतुरो मासानुपवासं कृत्वा आचार्यैरपदिति अभ्युत्थितः भणितं स्वागतं दुष्करकारकस्येति ?, एवं सर्पविलसत्कः कूपफलकाकोऽपि, स्थूलभङ्गोऽपि स्वामी तत्रैव गणिकागृहे भिक्षां गृह्णाति सोऽपि चतुर्मास्यां पूजयामागतः, आचार्याः संभ्रमेणोत्थिताः भणितं स्वागतं तेऽतिदुष्कर दुष्करकारकस्येति ?, ते भणन्ति प्रयोऽपि पश्यत आचायो रागं वहन्ति अमात्यपुत्र इति द्वितीयवरात्रे सिंहगुहाक्षपको गणिकागृदं व्रजामीति अभिप्रहं गृह्णाति आचायो उपयुक्ताः वारितोऽप्रतियन् गतः वसतिर्मार्गिता, दत्ता, सा स्वभावेनोदारशरीरा विभूषिता अविभूषितापि धर्मे शृणोति तस्याः शरीरे सोsयुपपन्नः, याचते, सा
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ..आगमसूत्र [४०] मूलसूत्र -[०१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्तिः
~81~