________________
आगम (४०)
[भाग-३१] "आवश्यक"- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति : [१२८४] भाष्यं २०६...],
प्रत सूत्रांक
आवश्यक- जाओ, एयं सुरं पाएहि, तीए भगिणी भणिया-तुमं मत्तिया एस अमत्तओ जं वा तं वा भणिहिसि, पयपि पाएहि,
सा४ प्रतिकहारिभ- पपाइया, सो नेच्छइ, अलाहि ममं तुमे, ताहे सो तीए अविओगं मग्गंतो चंदपमं सुरं पियइ, लोगो जाणाइ खीरंति, मणाध्यक द्रीया कोसाए सिरियस्स कहिय, राया सिरियं भणइ-एरिसो मम हिओ तब पियाऽऽसी, सिरिओ भणह-सच सामी 1, एएण[21
योगसं०
५शिक्षायां ॥६९५||
मित्तवालएण एवं अम्ह कय, राया भणइ-किं मजं पियइ ?, पियइ, कहं , तो पेच्छइ, सो राउलं गओ, तेणुप्पलं भावियं द्र मणुस्सहत्थे दिण्णं, एवं वररुइस्स दिजाहि, इमाणि अण्णेसिं, सो अस्थाणीए पहाइओ, तं वररुइस्स दिन्नं, तेणुरिसघियं,
कल्पकवशे भिंगारेण आगयं निच्छूद्धं, चाउयेजेण पायच्छित्तं से तत्तं तउयं पेज्जाविओ, मओ । थूलभद्दसामीवि संभूयविजयाणं
| स्थूलभद्र
दीक्षा सगासे घोराकारं तवं करेइ, विहरतो पाडलिपुत्तमागओ, तिणि अणगारा अभिग्गहं गिण्हंति-एगो सीहगुहाए, तं| पेच्छंतो सीहो उसंतो, अण्णो सप्पवसहीए, सोवि दिट्टीविसो उवसंतो, अण्णो कूवफलए, थूलभद्दो कोसाए घरं, सा
जातः, एनं सुरा पाषय, तथा भगिनी भणिसा-वं मत्ता एषोऽमनो बट्टा तद्वा भाणण्यास, पुनमपि पायय, साप्रपायिता, स नेच्छति, भलं मम स्वयं तदा स तस्या अवियोग मृगयमाणश्चन्द्रमा सुरां पिथति, लोको जानाति-क्षीरमिति, कोशया श्रीयकाय कथितं, राजा श्रीयकं भाति-ईशो मम हितस्तव पिताऽऽसीत्, श्रीयको भणति-सत्यं स्वामिन् ! एतेन पुनर्भयपायिना एतदस्माकं कृतं, राजा भणति-कि मद्य पियति ?, पिबति, कथं ?, ताई प्रेक्षवं, स राजकुलं गतः, तेनोत्पलं भावितं मनुष्यहस्ते वर्त, एतत् वररुचये दद्याः, इमान्यन्येभ्यः, स आस्थान्यो प्रधावितः, तत् वररुचये दर, तेनामातं, कलोनाग
समुद्रीण, चातुयेन प्रायश्चिक्षे सततं वपुः पावितः, मृतः । स्थूलभद्रस्वाम्पपि संभूति विजयानां सकाशे घोराकारं तपः करोति, विहरन पाटलिपुत्रमागतः, ॥६९५॥ Kायोऽनगारा अभिनाई गृहन्ति-एका सिंहगुहाया, संप्रेक्षमाणः सिंह उपशान्तः, अन्यः सर्पसती, सोऽपि दृष्टिविष उपशान्तः, अन्यः कूपफलके, स्थूलमनः
कोशाया गृहे, सा.
दीप अनुक्रम [२६]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति:
~80