________________
आगम (४०)
[भाग-३१] "आवश्यक"- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१२८४] भाष्यं २०६...],
प्रत
सूत्रांक
[सू.]
|सा भणइ-अहं चेल्लणा, सेणिओ भणइ-मुजेहतुरिया तुम चेव, सेणियस्स हरिसोवि बिसाओवि विसाओ रहियमारणेणट हरिसो चेल्लणालभेण, चेलणाएवि हरिसो तस्स रूवेणं विसादो भगिणीवंचणेण, सुजिडावि घिरत्थु कामभोगाणंति पक्षतिया, चेलणाएवि पुत्तो जाओ कोणिओ नाम, तस्स का उप्पत्ती?, एगं पच्चंतणयरं, तत्थ जियसत्तुरणो पुत्तो सुमंगलो, अमच्चपुत्तो सेणगोत्ति पोट्टिओ, सो हसिज्जइ, पाणिए उच्चोलएहिं मारिजइ सो दुक्खाविजइ सुमंगलेण, सो तेण निबेएण बालतबस्सी पवइओ, सुमंगलोवि राया जाओ, अण्णया सो तेण ओगासेण वोलेंतो पेच्छइ तं बालतवस्सि, रण्णा पुच्छियं-को एसत्ति?, लोगो भणइ-एस एरिस तवं करेति, रायाए अणुकंपा जाया, पुषिं दुक्खावियगो, निमंतिओ, मम घरे पारेहित्ति, मासक्खमणे पुण्णे गओ, राया पडिलग्गो न दिण्णं दारपालेहिं दारं, पुणोवि उद्वियं पविट्ठो, संभरिओ, पुणो गओ निमंतेइ, आगओ, पुणोषि पडिलग्गो राया, पुणोवि उहियं पविट्ठो, पुणोवि निमंतेइ तइयं, सो तझ्याए
१सा भणति-अहं चेलणा, श्रेणिको भणति-मुण्येष्ठायास्वरिता त्वमेव, श्रेणिकस्य होंऽपि विषादोऽपि, विषादो रथिकमारणेन हर्षहणालाभेन, चेछणाया अपि तस्य रूपेण विषादो भगिनीयनेन, सुज्येष्ठापि धिगस्तु कामभोगानिति प्रनजिता चेलणाया अपि पुत्रो जातः कोणिकनामा, सस्य कोस्पत्तिा! मएकं प्रपनानगर, तन जितशत्रुराजस पुनः सुमङ्गलः, अमात्यपुत्रः सेनक इति महोदरः, स हसते, पाणिभ्यो उधुलुकमायते, स दुःखते सुमगरलेन, सतेन
निदेन बालतपस्वी प्रनजितः, मुमालोऽपि राजा जातः, अन्यदा स तेनावकाशेग व्यतिनजन् पश्यति तं बालतपस्विन, राशा पृष्फ एष इति !, लोको भणति-एप ईरशं तपः करोति, राज्ञोऽनुकम्पा जाता, पै दुलितो, निमन्त्रितः मम गृहे पारयेति, मासक्षपणे पूर्णे गता, राजा प्रतिकारः (पलामो जातः),न दत्तं द्वारपालोर, पुनरप्युत्थितं (प्युष्टिका) प्रविष्टा, संस्मृतः, पुनर्गसो निमन्त्रपति, भागतः, पुनरपि प्रतिमझो राजा, पुनरप्युष्ट्रिका प्रविष्टः, पुनरपि निमन्त्रवति तृतीयवारं, स तृतीयवारे
दीप अनुक्रम [२६]
LORRC-IN-EX-5X
KR64-
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति:
~45