________________
आगम (४०)
[भाग-३१] "आवश्यक"- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१२८४] भाष्यं [२०६...],
आवश्यक- हारिभ- द्रीया
प्रत सूत्रांक
॥६७८॥
[सू.]
आगओ दुवारपालेहिं पिट्टिओ, जइवारा पद तइवारा राया पडिलग्गइ, सो निग्गओ, अह अधितीए निग्गओ४ प्रतिक्रपबइओ एइणा धरिसिओ, नियाणं करेइ-एयस्स वहाए उववज्जामिति, कालगओ, अप्पिडिओ वाणमंतरोमणाध्य. जाओ, सोऽवि राया तावसभत्तो तावसो पबइओ सोवि वाणमंतरो जाओ, पुर्वि राया सेणिओ जाओ, कुंडी- योगसं. समणो कोणिओ, जं चेव चेलणाए पोद्दे उववण्णो तं चेव चिंतेइ-
करायाणं अक्खीहिन खजा५शिक्षायां तीए चिंतिय-एयस्स गम्भस्स दोसोत्ति गभ, साडणेहिवि न पडइ, डोहलकाले दोहलो, किह', सेणियस्स वज्रस्वाउदरवलिमंसाणि खायज्जा, अपूरते परिहायइ, न य अक्खाइ, णिबंधे सबहसाषियाए कहिये, तओ अभयस्सम्यु०कारण कहिये, ससगचंमेण समं मंस कप्पेत्ता बलीए उवरिं दिन्नं, तीसे ओलोयणगयाए पिच्छमाणीए दिजइ, राया अलियप-1
कोदन्तः मुच्छियाणि करेइ, चेलणा जाहे सेणियं चिंतेइ ताहे अद्धितीय उप्पजइ, जाहे गर्भ चिंतेइ ताहे कहं सर्व खाएजत्ति, एवं विणीओ दोहलो, णवहिं मासेहिं दारगो जाओ, रपणो णिवेइयं, तुडो, दासीए छड्डाविओ असोगवणियाए, कहियं
भागतो द्वारपाल पिशिता, पतिवारा आयाति सतिवारा राजा प्रतिभज्यते, स निर्गता, अखापस्या निर्गतः प्रमजित एतेन धर्षिता, निदानं करोति-10 |एतस्य वधायोपपये इति, कालगतः, अल्पविको व्यन्तरो जाता, सोऽपि राजा तापसभक्तः, तापसः मनजितः सोऽपि व्यन्तरो जाता, पूर्व राजा श्रेणिको जात्तः, कुण्डीश्रमणा कोणिका, पदेव घेखणाया उपरे पासव चिन्तयति-कथं राजानमक्षिभ्यो न प्रेक्षेष, तथा चिन्तितं-एतस्य गर्भस्य दोष इति गर्भ, शासनैरपि न पचति, दोहदकाले दोहदः, कथं', श्रेणिकसयोदरवलिमांसानि खादेयं, अपूर्वमाणे परिहीवते, न चाख्याति, निर्बन्धे शपयशापितया कधित, ततोऽभयाय कधितं, पाकचर्मणा समं मांस कल्पयित्वा वस्या उपरि दत्तं, तस्थायवलोकनयतायै प्रेक्षमाणा दीयते, राजा अलीकप्रमूर्शनानि करोति ॥६७८।। वेक्षणा बदा श्रेणिकं चिन्तयति तदाऽतिरुत्पचते, बदा गर्भ चिन्तयति यदा कथं सर्व खादेयमिति, एवं ग्यपनीतो दीईवा, नवमु मासेषु दारको जातः, राजे | निवेदितं, दुधः, दास्या त्याजितोऽशोकवनिकार्या, कथितं
दीप अनुक्रम [२६]
A5%
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति:
~46~