________________
आगम (४०)
[भाग-३१] "आवश्यक"- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१२८४] भाष्यं [२०६...],
प्रत सूत्रांक
[सू.]
दीप अनुक्रम [२६]
आवश्यक-155वं, अभओ भणइ-को समथो तस्स रूवं काउं?, जं वा तं वा लिहियं, दासचेडीहिं कण्णतेउरे कहियं, ताो भणि- ४ प्रतिकहारिभ- याओ-आणेह ताव तं पट्टगं, दासीहि मग्गिओ न देइ, मा मज्झ सामिए अवन्नं काहिहि, बहयाहि जायणियाहिं दिण्णो, INIमणाध्य. द्रीया पच्छण्णं पवेसिओ, दिडो सुजेट्टाए, दासीओ विभिण्णरहस्साओ कयाओ, सो वाणियओभणिओ-कहं सेणिओ भत्ता भवि
योगसं० जइ, सो भणइ-जइ एवं तो इहं चेव सेणियं आणेमि, आणिओ सेणिओ, पच्छन्ना सुरंगा खया, जाव कण्णतेउरं,
४५शिक्षायां ॥६७७॥ सुजेठा चेलणं आपुच्छइ-जामि सेणिएण समंति, दोषि पहावियाओ, जाव सुजेडा आभरणाणं गया ताव मणुस्सा सुरु-
वनस्वा.
कोणिगाए उब्बुडा चेल्लणं गहाय गया, सुजेठाए आराडी मुक्का, चेडगो संनद्धो, वीरंगओ रहिओ भणइ-भट्टारगा! मा तुम्भे
उमाकोदन्तः बच्चेह, अहं आणमित्ति निग्गओ, पच्छओ लग्गइ, तत्थ दरीए एगो रहमग्गो, तत्थ ते बत्तीसंपि सुलसापुता ठिता, ते वीरंगएण एकेण सरेण मारिया, जाव सो ते रहे ओसारेइ ताव सेणिओ पलाओ, सोवि नियत्तो, सेणिओ सुजेठं संलवइ,
रूपं ?, अभयो भणति-कः समर्थस्तस्य रूपं का, बदा तदा लिखितं, दासचेटीभिः कन्याऽन्तःपुरे कथितं, ता भणिता:-आनबत तावत् तं पट्टक, दासीभिर्मागितो न ददाति, मा मम स्वामिनोवा कार्यात , बहुकाभिर्याचनाभितः, प्रच्छन्नं प्रवेशिता, दृष्टः सुम्पेष्टया, दायो विभिबारहखाः कृताः, स वणिग भणितः-कथं श्रेणिको भनी भवेत् १, स भणति-पयेथे तदेहव श्रेणिकमानमामि, मानीतः श्रेणिकः, प्रच्छना सुरङ्गा खाता, यावरकन्याऽन्तःपुरं, सुज्येष्ठा चेल्लणामापृश्छति-पामि श्रेणिकेन सममिति, २ अपि प्रधाबिते, यावत् सुज्येष्ठा आभरणेभ्यो गता तावत् मनुष्याः सुरझायां उद्यातालणां गृहीत्वा | गताः, ज्योयाडसटिभुक्ता, चेटका समदः, बीराजदो रथिको भणति भट्टारका ! मा यूवं अजिष्ट, भहमानवामीति निर्गता, पृष्तो काति, तब र्यामेको ६७७॥ रथमार्गः, तत्र ते द्वात्रिंशदपि सुलसापुत्राः स्थिताः, ते वीराङ्गदेनैकेन शरेण मारिताः, स यावान् स्थान् अपसारयति तावत् श्रेणिकः पलायितः, सोऽपि निवृत्तः श्रेषिक: सुज्येष्ठां संलपति,
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति:
~44