________________
आगम (४०)
[भाग-३१] "आवश्यक"- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [६], मूलं [सू.] / [गाथा-], नियुक्ति: [१६१०] भाष्यं [२५३...]
आवश्यक हारिभद्रीया
प्रत सूत्रांक
॥८५८॥
[सू.]
पजवसाणा, दसमभत्तियादीणं मंडलीए उद्धरित पारिद्वावणियं ग कप्पति दातुं, तेसि पेज उण्हयं वा दिजति, अहि- प्रत्याख्या द्विया य तेसिं देवतावि होज, एगो आयंबिलगो एगो चउत्थभत्तितो होज कस्स दातबं?, चउत्थभत्तियस्स, सो दुविहो- नाध्य. बालो वुहो य, बालस्स दातष, वालो दुविहो-सहू असहू य, असहुस्स दातब, असहू दुविहो-हिंडतो अहिंडेंतओ य, आकारार्थः
हिंडयरस दातवं, हिंडंतओ दुविधो-वधवगो पाहुणगो य, पाहुणगस्स दातवं, एवं चउत्थभत्तो वालोऽसह हिंडतो पाहु-18 लणगो पारिहावणियं भुंजाविजति, तस्स असति बालो असहू हिंडं तो वत्थबो २ तस्स असति वालो असहू अहिंडतो पाहू
णगो ३ तस्स असति बालो असहू अहिंडतो वत्थबो, एवमेतेण करणोवाएण चतुहिवि पदेहिं सोलस आवलियाभंगा विभासितवा, तस्थ पढमभंगिअस्स दातवं, एतस्स असति बितियस्त, तस्सासति तदियस्स, एवं जाव चरिमस्स दातवं, पउरपारिद्वावणियाए वा सबेसि दातयं, एवं आयंविलियस्स छडभत्तियस्स सोलसभंगा विभासा, एवं आयंविलियरस
कावसानाः, वशमप्रतिभ्यो मण्डस्यामुश्तं पारितापनि नकाते दातुं, तेभ्यः पेयमुष्णं वा दीयते, अधिष्ठिता च तेषां देवता भवेत् । एक आचा| माम्लक एकातुर्थभक्तिको भवेत् की दासब, चतुर्थभकाव, स द्विविधो-यालो वृद्धश्च, बालाय दावार्थ, पालो द्विविधा सहिष्णुरसहिष्णुश, असहिष्णये दातयं, असहिष्णुविधा-हिण्डमानोऽहिण्डमानन, हिण्डमानाष दातव्यं, हिण्डमानो द्विविधः-याम्पः प्राघूर्णकन, प्राघूर्णकाय दातव्यं, एवं चतुर्थभको ८५८॥ बालोऽसहो हिपहमानः प्रापूर्णकः पारिष्ठापनीयं भोज्पते, तस्मिासति बालोऽसहो हिन्टमानो वास्तव्यः, तमिजसति वालोऽसहोऽहिण्डमानः प्राघूर्णकः तसि-6 जसति बालोऽसहोऽहिण्डमानो वासाच्या, एवमेतेन करणोपायेन चतुर्भिः पदैः पोशावलिकामा विभाषितम्या, तब प्रथमझिकाय दातम्य, एतस्मिनसति | द्वितीय, तस्मिन्नसति तृतीयसी, एवं यावशरमाय दातम्प, प्रचुस्पारिधापनिकायों वा सबभ्यो दातव्यं, एवमाचामाम्हपाठभकिकयोः पोदश भङ्गाः विभाषा, | पूवमाचामाम्ल
दीप अनुक्रम [८४-९२]
arorary.om
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति:
~405