________________
आगम (४०)
[भाग-३१] "आवश्यक”- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्तिः )
अध्ययनं [६], मूलं [सू.] / [गाथा-], नियुक्ति: [१६०९] भाष्यं [२५३...]
A
प्रत
सूत्रांक
संसह, जदि बहूणि एतप्पमाणाणि कप्पंति, एगमि बहुए ण कप्पदित्ति गाथार्थः ॥ १६०८-१६०९ ॥ उक्वित्तविवेगो अहा आयंबिले जं उद्धरितुं तीरति, सेसेसु णस्थि, पडुच्चमक्खियं पुण जति अंगुलीए गहाय मक्खेति तेलेण वा घतेण वा ताथे णिविगतियस्स कप्पति, अथ धाराए छुब्भति मणागपि ण कप्पति । इदाणिं पारिठावणियागारो, सो पुण एगासणेगठाणादिसाधारणेत्तिकट्ट बिसेसेण परूविज्जति, तन्निरूपणार्थमाह
आयंपिलमणायंबिल चउथा बालवुहसष्टुअसहू । अणहिंडियहिंडियए पाहणयनिर्मतणावलिया ॥१६१०॥ | 'आयंबिलए' गाथा व्याख्या-यद्वाऽत्रान्तरे प्रबुद्ध इव चोदकः पृच्छति-अहो ताव भगवता एगासणगएगहाणगआयंबिलचउत्थछहमणिधिगतिएसु पारिठ्ठावणियागारो वण्णितो, ण पुण जाणामि केरिसगस्स साधुस्स पारिडावणियं दातवं वा न दातवं वा?, आयरिओ भणइ, 'आयंबिलमणायंबिले' गाथा व्याख्या-पारिद्वावणियभुंजणे जोग्गा साधू ला दुविधा-आयंबिलगा अणायंबिलगा य, अणायंविलिया आयंबिलविरहिया, एकासणेकट्ठाणचउत्थछट्ठहमणिविगतिय
संसा, यदि बहून्येतस्ममाणानि सदा कल्पन्ते, एकमिन् वृहति न कल्पते । उत्क्षिप्तविवेको बधाऽऽचामाम्ले बहुदाँ शक्यते, शेषेषु नास्ति । प्रतीत्यनक्षितं पुनर्वचनुल्या गृहीत्वा म्रक्षयति तलेन वा घृतेन या सदा निर्विकृतिकसा कल्पते, अथ धारया क्षिपति मनागपिन कल्पते । इदानी पारिष्ठापनिकाकारः, स पुनरेकासनकस्थानादिसाधारण इतिकृत्वा विशेषेण प्ररूप्यते । अहो तावद् भगवता एकाशनकस्थानाचाम्लचतुर्थषष्ठाष्टम निर्विकृतिकेषु पारिष्टापनिकाकारो वर्णितो, म पुनजानामि कीरास साधो पारिशापनिक दासब्य पान दातव्यं वा ?, आचार्यों भगति-पारिशापनिकभोजने योग्याः साधयो द्विविधा:- आचामाम्लका अमाचामाम्लकास, अनाचामाम्लका आचामाम्लविरहिता, एकासनकस्थानचतुर्थपठाधम निर्षिकृति
दीप अनुक्रम [८४-९२]
2
P
MIDrary.om
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति:
~404