________________
आगम (४०)
[भाग-३१] "आवश्यक"- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [६], मूलं [सू.] / [गाथा-], नियुक्ति: [१६१०] भाष्यं [२५३...]
*59-7-4
प्रत
सूत्रांक
अहमभत्तियस्स सोलस भंगा, एवं आयंबिलियस्स निवितियस्स सोलस भंगा, णवरं आयंविलियस्स दातवं, एवं आय-12 विलियस्स एक्कासणियस्स सोलस भंगा, एवं आयंविलियरस एगट्टाणियस्स सोलस भंगा, एवमेते आयंविलियउक्खेवगसंजोगेसु सबम्गेण छण्णवति आवलियाभंगा भवन्ति, आयंबिलउक्खेवो गतो, एगो चउत्थभत्तितो एगो छट्ठभत्तितो, एत्थवि सोलस, नवरं छहभत्तियस्स दातवं, एवं चउत्थभत्तियस्स सोलस भंगा, एगो एक्कासणितो एगो एगट्ठाणिओ एगहाणियस्स दातवं, एगो एक्कासणितो एगो णिवीतिओ, एकासणियस्स दातवं, एत्थवि सोलस, एगो एगठ्ठाणिओ एगो |णिवीतिओ एगहाणियस्स दातवं, एत्थवि सोलसत्ति गाथार्थः ॥ १६१०॥ तं पुण पारिद्वावणितं जहाविधीए गहितं विधिभुत्तसेसं च तो तेसिं दिजइ, तत्रविहिगहियं विहिभुतं उम्परियं जं भवे असणमाई। तं गुरुणाऽणुन्नायं कप्पा आयंबिलाईणं ॥ १६११॥ | (विहिगहिअंबिहिभुत्तं)तह गुरुहिं (जं भवे)अणुनाया ताहे बंदणपुब्वं भुंजह से संदिसावे(पाठान्तरम् )।१६११॥
कामभक्तिकयोः षोडश भङ्गाः, एक्माचामाम्लनिर्विकृतिकयोः पोदशा भङ्गाः, नवरमाचामाळकाय दातव्यं, एवमाचामाम्ल काशनयोः पोदश भंगा, एवमाचामाकरथानकयोः पोडका भङ्गाः, एवमेते आचामाम्लोरक्षेपकसंयोगेन समिण षष्णपतिरावलिकाभङ्गा भवन्ति, भाचामाम्कोरक्षेपो गतः, एकचतु
भक्तिक एकः षष्ठभक्तिकः, अत्रापि षोडश, नवरं षष्ठभक्तिकाय दातम्य, एवं चतुर्थभक्तिकस्व पोदश भङ्गाः, एक एकापानिक एक एकस्थानिका एकस्थानिकाय | दातव्यं, एक एकाशनिक एको निर्विकृतिक एकाशनिकाय दातव्यं, अत्रापि पोश, एक एकस्यानिक एको निर्विकृतिका एकस्थानिकाय दातप, अत्रापि पोखमा मनाः । तत् पुनः पारिष्टापनिकं यथाविधि गृहीतं विधिभुक्तशेषं च तदा तेभ्यो दीयते ।
दीप अनुक्रम [८४-९२]
%A8
मो०१४
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति:
~406