________________
आगम (४०)
[भाग-३१] "आवश्यक”- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [६], मूलं [सू.] / [गाथा-], नियुक्ति: [१६०३] भाष्यं [२५३...]
प्रत
सूत्रांक
त्रिविधं भवति, ओदनः कुल्माषाः सक्तवश्चैव, ओदनमधिकृत्य कुल्माषान् सक्तूश्चेति, एकैकमपि चामीषां त्रिविधं भवति-18 जघन्यकं मध्यम उत्कृष्टं चेति । कथमित्यत्राह
ब्वे रसे गुणे वा जहन्नयं मज्झिमं च उक्कोसं । तस्सेव य पाउग्गं छलणा पंचेच य कुडंगा ॥१६०४॥ [४] द्रव्ये रसे गुणे चैव द्रव्यमधिकृत्य रसमधिकृत्य गुणं चाधिकृत्येत्यर्थः, किं?-जघन्य मध्यममुत्कृष्टं चेति, तस्यैवाया
माम्लस्य प्रायोग्यं वक्तव्यं, तथा आयामाम्लं प्रत्याख्यातमिति दना भुजानस्यादोषः प्राणातिपातप्रत्याख्याने तदनासेवनवदिति छलना वक्तव्या, पञ्चैव कुडङ्गा-बक्रविशेषा इति । तद्यथा
लोए वेए समए अन्नाणे खलु तहेव गेलन्ने । एए पंच कुडंगा नायव्वा अंपिलंमि भवे ॥ १६०५॥ लोके वेदे समये अज्ञाने खलु तथैव ग्लानत्वे, लोकमङ्गीकृत्य कुडङ्गाः, एवं वेदान् समयान् अज्ञानं ग्लानत्वं च एते है पञ्च कुडझा ज्ञातव्याः, आयामाम्ले भवन्ति, आयामाम्लविषय इति गाथासमासार्थः॥१६०५॥ विस्तरार्थस्तु वृद्धसम्प्रदाय-8 समधिगम्यः, स चायं-पत्थ आयंबिलं च भवति आयंबिलपाउग्गं च, तत्थोदणे आयम्बिलं आयंबिलपाउग्गं च, आयबिला सकूरा, जाणि कूरविहाणाणि आयंबिलपाउग्गं, तंदुलकणियाउ कुडंतो पी पिहुगा पिडपोवलियाओ रालगा मंडगादि, कुम्मासा पुर्व पाणिएण कड्डिजति पच्छा उखलीए पीसंति, ते तिविधा-सहा मज्झिमा थूला, एते आयंबिलं, आय
अत्राचामाम्लं भवति आचामाम्लप्रायोग्यं च, तनादने आचामाम्लमाचामाम्लपायोग्यं च, आयामाम्लः सकूराः, यानि कूरविधानानि । आचामाम्लप्रायोग्य, सन्दुलकणिका, कुण्द्वान्तः पिष्टेन पृथुकीकृताः, पृष्टपोलिका राळगा मण्डकायाः, फुपमाषा: पूर्व पानी येन कष्यन्ते पश्चात् उदूखल्या पिष्यमते, ते त्रिविधा:-लक्ष्णा मध्याः स्यूलाः, एते भाचामा, आचा
दीप अनुक्रम [८४-९२]
JABERatinintamatama
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति:
~398~