________________
आगम (४०)
[भाग-३१] "आवश्यक"- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [६], मूलं [सू.] / [गाथा-], नियुक्ति: [१६०५] भाष्यं [२५३...]
प्रत सूत्रांक
दीप अनुक्रम [८४-९२]
आवश्यक-बिलपाउग्गाणि पुण जे तस्स तुसमीसा कणियाउ कंकडगा य एवमादि, ससुया जवाणं गोधूमाणं विहिआणं वा, पाउग्गं प्रत्याख्या हारिभ-5 पुण गोधूमभुजियापिचुगाला य जाव भुञ्जिज्जा, जे य जंतएण ण तीरंति पिसितुं, तस्सेव णिद्दारो कणिकादि वा, एयाणिनाध्य० द्रीया आयंबिलपाउग्गाणि, तं तिविधपि आयंबिलं तिविध-उकोस मजिसमं जहन्न, दबतो कलमसालिकूरो उक्कोर्स जं वा जस्स आकारायः
पत्थं रुञ्चति वा, रालगो सामागो वा जहन्नो, सेसा मज्झिमा, जो सो कलमसालीकूरो सो रस पडुच तिविधो उक्कोसं ३, त ८५५॥
दाचेव तिविधपि आयंपिलं णिजरागुणं पडुच्च तिविध-उक्कोसो णिज्जरागुणो मज्झिमोजहष्णोत्ति, कलमसालिकूरो दबतो|
उकोसं दवं च उत्थरसिएण समुद्दिसति, रसओवि उकोसं तस्सच्चएणवि आयामेण कोर्स रसतो गुणतो जहणं थोवा-1 ४ाणिज्जरत्ति भणितं भवति, सो चेव कलमोदणो जदा अण्णेहि आयामेहिं तदा दबतो उक्कोसो रसतो मज्झिमो गुणतीवि : मझिमो चेव, सो चेव जदा उण्होदएण तदा दबतो उक्कोस रसतो जहण्णं गुणतो मज्झिम चेव, जेण दबतो उकोसं न
मालपायोग्याणि पुनों तख तुपमित्राः कणिका कामहकाय एवमादि, सक्तको यवानां गोधूमानांनीहीणा वा, प्रायोग्यं पुनगाँधमभूएं निर्गलितं बाव भुशीत, वे च यम्बकेण पाश्यन्ते पेई, तस्यैव निर्धारः कणिकादिवा, एतानि आचाम्समायोग्याणि, तत् विविधमप्याचामाझ विविध-उत्कृष्ट मध्यम जघन्य, मम्पसः कलमशालिकूर उत्कृष्ट यहा यस्मै पथ्यं रोचते वा, रालकः श्यामाको बा जवन्यः, शेषा मध्यमाः, यः स कल मशालिकूरः स रस प्रसीप त्रिविधा दरकृष्टः । तदेव त्रिविधमप्पाचामा निरागुणं प्रतीत्य विविध-उत्कृष्टो निरागुणो मध्यमो जघन्य इति, फलमशालिफूरो दम्पत अकृष्ट । दम्ब चतुरसेन भुज्यते, रसतोऽपि तस्कृष्ट तस्य सरकेनाप्याचामाग्लेन वाकूर सतो गुणतो जघन्यं सोका निजरेति भणितं भवति, स एव कलमीदनी बदापैराचामाग्लै मतदा अन्यत उत्कृष्टो रसतो मध्यमो गुणतोऽपि मध्यम एव, स एष यदोष्णोदकेन सदा हव्यत उत्कृष्ट रसतो जघन्य गुणतो मध्यममेव, येन ब्रम्पस उस्कृष्ट ने
८५५॥
पा-
JABERatinal
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति:
~399