________________
आगम (४०)
[भाग-३१] "आवश्यक”- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [६], मूलं [सू.] / [गाथा-], नियुक्ति: [१६०१] भाष्यं [२५३...]
आवश्यकहारिभद्रीया
प्रत
नाध्य आकारार्थः
सूत्रांक
॥८५४॥
रह
[सू.]
पूअएण सबो चेव तावगो भरितो तो बितियं चेव कप्पति णिविगतियपञ्चक्खाणाइतस्स, लेवार्ड होति, एसा आयरियपरंपरागता सामायारी । अधुना प्रकृतमुच्यते, काष्टौ कवा नवाकारा इति , तन्त्र
नवणीओगाहिमए अद्दबदहि (च)पिसियधयगुले चेव । नव आगारा तेसिं सेसवाणं च अडेव ॥ १६०२॥ 'नवणीते ओगाहिमके अदवदवे'निगालित इत्यर्थः, पिसिते-मांसे प्रते गुडे चैव, अद्रवग्रहणं सर्वत्राभिसम्बन्धनीयं नव आकारा अमीषां विकृतिविशेषाणां भवन्ति शेषवाणां-विकृतिशेषाणां अष्टावेवाकारा भवन्ति, उत्क्षिप्तविवे. को न भवतीति गाथार्थः ॥ १६०२ ॥ इह चेदं सूत्र
'णिब्वियतियं पञ्चक्खाती'त्यादि अन्नत्थाणाभोगेणं सहसाकारणं लेवालेवेणं गिहत्यसंसद्वेणं उक्खित्तविवेगेणं पडुचमक्खिएणं पारिट्ठावणियागारेणं महत्तरागारेणं सब्यसमाहिवत्तियागारेणं वोसिरति । (सूत्र)
इदं च प्रायो गतार्थमेव, विशेष तु 'पंचेव य खीराई' इत्यादिना ग्रन्थेन भाष्यकारोपन्यासक्रमप्रामाण्यादुत्तरत्र वक्ष्यामः, अधुना तदुपम्यस्तमेवाचामाम्लमुच्यतेगोनं नामं तिविहं ओअण कुम्मास सत्सुआ चेव । इकिपि य तिविहं जहन्नयं मझिमुकोसं ॥१६०३ ॥ आयामाम्लमिति गोण्णं नाम, आयाम:-अवशायनं आम्ल-चतुर्थरस ताभ्यां निर्वृत्तं आयामाम्लं, इदं चोपाधिभेदात १पकेन सर्व एवं तापकः पूरितस्तदा द्वितीयमेव कल्पते निर्विकृति प्रत्यारूपानिनः, लेपकृत् भवति । एषाऽऽचार्षपरम्परागता सामाचारी
दीप अनुक्रम [८४-९२]
॥८५४॥
ainatorary.om
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति:
~397