________________
आगम (४०)
[भाग-३१] "आवश्यक”- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्तिः )
अध्ययनं [६], मूलं [सू.] / [गाथा-], नियुक्ति: [१५९५] भाष्यं [२५३...]
प्रत
सूत्रांक
प्रत्याख्यान-उक्तलक्षणं भवति-शुद्धं जायते निष्कलङ्कमिति गाथार्थः ॥ १५९५ ॥ ततः प्रत्याख्यानाच्छुद्धाच्चारित्रधर्मः | स्फुरतीति वाक्यशेषः, कर्मविवेकः कर्मनिर्जरा ततः-चारित्रधर्मात्, ततश्चेति द्विरावय॑ते ततश्च-तस्माच कर्मविवेकात् अपूर्व'मिति क्रमेणापूर्वकरणं भवति, ततः-अपूर्वकरणारड्रेणिक्रमेण केवलज्ञानं, ततश्च-केवलज्ञानाद् भवोपग्राहिकर्मक्षयेण मोक्षः सदासौख्यः-अपवों नित्यसुखो भवति, एवमिदं प्रत्याख्यानं सकलकल्याणककारणं अतो यत्नेन कर्त्तव्य६ मिति गाथार्थः ॥ १५९६ ।। इदं च प्रत्याख्यानं महोपाधेर्भेदाद् द्वादशविधं भवति आकारसमन्वितं वा गृह्यते पाल्यते
वा, अत इदमभिधित्सुराहनमुकारपोरिसीए पुरिमोगासणेगठाणे य । आयंबिल अभत्तट्टेचरमे य अभिग्गहे विगई ॥१५९७॥
दो छच सत्स अट्ट सत्तट्ठ य पंच छच्च पाणंमि । चउ पंच अट्ट नव य पत्तेयं पिंडए नवए ॥१५९८ ।। दादोबेव नमुकारे आगारा छच्च पोरिसीए उ । सत्तेव य पुरिमड्ढे पगासणगंमि अद्वेव ।। १५९९ ॥
सत्तेगट्ठाणस्स उ अटेवायंविलंमि आगारा । पंचेच अभत्तट्टे छप्पाणे चरिमि चत्तारि ॥१६००॥ पंच चउरो अभिग्गहि निव्वीए अट्ट नव य आगारा । अप्पाउराण पंच उ हवंति सेसेसु चत्तारि ॥१६०१॥
नमस्कार इत्युपलक्षणात् नमस्कारसहिते पौरुष्यां पुरिमार्द्ध एकाशने एकस्थाने आचाम्ले अभक्तार्थे चरमे च अभिग्रहे | विकृती, किं , यथासङ्ख्यमेते आकाराः, द्वौ षट् च सप्त अष्टौ सप्ताष्टौ पञ्च पटू पाने चतुः पञ्च अष्टौ नव प्रत्येकं पिण्डको नवक इति गाथाद्वयार्थः ॥ १५९७-१५९८ ।। भावार्थमाह-द्वावेव नमस्कारे आकारी, इह च नमस्कारग्रहणान्नमस्कार
दीप अनुक्रम
[८२]
CHR
JABERatuAN
natorary.om
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति:
~392