________________
आगम (४०)
[भाग-३१] "आवश्यक"- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [६], मूलं [सू.] / [गाथा-], नियुक्ति : [१५९३] भाष्यं [२५३...]
प्रत
सत्राक
आवश्यक- फासियं पालियं चेव, सोहियं तीरियं तहा । किहिअमाराहिअंचेच, एरिसयंमी पपइयव्वं ॥ १५९३ ।।
प्रत्याख्या | स्पृष्टं-प्रत्याख्यानग्रहणकाले विधिना प्राप्त पालितं चैव-पुनः पुनरुपयोगप्रतिजागरणेन रक्षितं शोभितं-गुर्वादिप्रदा- नाध्य० द्रीया नशेषभोजनासेवनेन तीरित-पूर्णेऽपि कालावधौ किश्चित्कालावस्थानेन कीर्तित-भोजनवेलायाममुकं मया प्रत्याख्यातं १० प्रत्या तत् पूर्णमधुना भोक्ष्य इत्युच्चारणेन आराधितं-तथैव एभिरेव प्रकारैः सम्पूर्णेनिष्ठां नीतं यस्मादेवंभूतमेव तदाज्ञापा-II
| ख्यानानि ॥८५१॥
लनादप्रमादाच महत्कर्मक्षयकारणं तस्माद् ईशि प्रयतितव्यमिति एवंभूत एवं प्रत्याख्याने यत्नः कायें इति गाथार्थः ॥ १५९३ ।। साम्प्रतमनन्तरपारम्पर्येण तत्प्रत्याख्यानगुणानाहपचक्खाणंमि कए आसवदाराई हुंति पिहियाई। आसववुच्छेएण तण्हायुच्छेअणं होइ ।। १५९४ ॥
तण्हावोच्छेदेण य अउलोवसमो भवे मणुस्साणं । अउलोवसमेण पुणो पञ्चक्खाणं हवइ सुद्धं ।। १५९५ ॥ दितत्तो चरितधम्मो कम्मविवेगो तओ अपुव्वं तु । तत्तो केवलनाणं तओ अ मुक्खो सपासुक्खो ॥ १५९६॥G
| प्रत्याख्याने कृते--सम्यग निवृत्ती कृतायां किम् ?-आश्रवद्वाराणि भवन्ति पिहितानि-तविषयप्रतिबद्धानि कर्मबन्ध-14 द्वाराणि भवन्ति स्थगितानि, तत्रावृत्तेः, आश्रवव्यवच्छेदेन च कर्मबन्धद्वारस्थगनेन च संवरणेनेत्यर्थः, किं ?-तृड्व्यवच्छे-10 दनं भवति-तद्विषयाभिलापनिवृत्तिर्भवतीति गाथार्थः ॥१५९४ ॥ तृइन्यवच्छेदेन च तद्विपयाभिलापनिवृत्ती च ||८५१॥ अतुल:-अनन्यसदृशः उपशमो-मध्यस्थपरिणामो भवति मनुष्याणां-जायते पुरुषाणां, पुरुषप्रणीतः पुरुषप्रधानश्च धर्म इति ख्यापनार्थ मनुष्यग्रहणम् , अन्यथा खीणामपि भवत्येव, अतुलोपशमेन पुनः-अनन्यसदृशमध्यस्थपरिणामेन पुनः
दीप अनुक्रम
[८२]
Indiarary.om
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति:
~391