________________
आगम (४०)
[भाग-३१] "आवश्यक"- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [६], मूलं [सू.] / [गाथा-], नियुक्ति: [१५९०] भाष्यं [२५३...]
%E0%SERE
प्रत
सूत्रांक
'अर्ड कुकुयाः पच्यते अर्द्ध प्रसवाय कल्प्यते' इति, अपरिणतानां श्रद्धानं च न जायते, एवं तु सामान्यविशेषभेदनिरूपणायां सुखावसेयं सुखश्रद्धेयं च भवति इति गाथार्थः ॥ १५९० ॥ तथा चाह
असणं पाणगं घेव, खाइम साइमं तहा। एवं परूवियंमी, सहहि जे मुहं होइ॥१५९१ ॥ ८. अशनं पानकं चैव खादिमं स्वादिम तथा, एवं प्ररूपिते-सामान्यविशेषभावेनाख्याते, तथावबोधात् श्रद्धातुं सुखं |
भवति, मुखेन श्रद्धा प्रवर्तते, उपलक्षणार्थत्वाद् दीयते पाल्यते च सुखमिति गाथार्थः ॥ १५९१ ॥ आह-मनसाऽन्यथा 51 संप्रधारिते प्रत्याख्याने विविधस्य प्रत्याख्यानं करोमीति वागन्यथा विनिर्गता चतुर्विधस्येति गुरुणाऽपि तथैव दत्तमत्र
का प्रमाण, उच्यते, शिष्यस्य मनोगतो भाव इति, आह चअन्नस्थ निवडिए वंजणमि जो खलु मणोगओभावोतं खलु पच्चक्खाणं न पमाणं बंजणच्छलणा ॥१५९२॥
अन्यत्र निपतिते व्यञ्जने-त्रिविधपत्याख्यानचिन्तायां चतुर्विध इत्येवमादौ निपतिते शब्दे यः खलु मनोगतो भावः। प्रत्याख्यातुः खलुशब्दो विशेषणे अधिकतरसंयमयोगकरणापहतचेतसोऽन्यत्र निपतिते न तु तथाविधप्रमादात् यो मनो
गतो भावः आद्यः तत् खलु प्रत्याख्यानं प्रमाण, अनेनापान्तरालगतसूक्ष्मविवक्षान्तरप्रतिषेधमाह, आद्याया एव प्रवर्तक४खात्, व्यवहारदर्शनस्य चाधिकृतत्वाद्, अतःन प्रमाण व्यञ्जन-तच्छिष्याचार्ययोर्वचनं, किमिति !, छलनाऽसी व्यञ्ज-18 दानमात्र, तदन्यथाभावसभावादिति गाथार्थः ॥ १५९२ ॥ इदं च प्रत्याख्यानं प्रधान निजराकारणमिति विधिवदनुपा
लनीय, तथा चाह
X4
दीप अनुक्रम
[८२]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति:
~390