________________
आगम (४०)
[भाग-३१] "आवश्यक"- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [६], मूलं [सू.] / [गाथा-], नियुक्ति: [१६०१] भाष्यं [२५३...]
प्रत
सूत्रांक
आवश्यकासहितं गृह्यते, तत्र द्वाघेवाकारौ, आकारो हि नाम प्रत्याख्यानापवादहेतुः, इह च सूत्रं 'सूरे उग्गए णमोकारसहितं पच्च- प्रत्याख्या हारिभ
खाई' इत्यादि सागारं व्याख्यातमेव, पट् चेति पौरुष्यां तु, इह च पौरुषी नाम-प्रत्याख्यानविशेषस्तस्यां पट् आकारानाध्य. द्रीया भवन्ति, इह चेदं सूत्रम्
|१०प्रत्या
ख्यानानि ॥८५२॥
पोरुसिं पचक्वाति, उगते सूरे चउब्बिहंपि आहारं असणं ४ अण्णत्यणाभोगेणं सहसाकारेणं पच्छन्न-R कालेणं दिसामोहेणं साधुवयणेणं सबसमाहिवत्तियागारेणं वोसिरह । ___ अनाभोगसहसाकारसंगतिः पूर्ववत्, प्रच्छन्नकालादीनां विदं स्वरूपं-पच्छण्णातो दिसा उ रएण रेणुणा पवएण वा अण्णएण वा अंतरिते सूरोण दीसति, पोरुसी पुण्णत्तिकातुं पारितो, पच्छा णातं ताहे ठाइतब ण भग्गं, जति भुंजति तो भग्गं, एवं सबेहिवि, दिसामोहेण कस्सइ पुरिसस्स कम्हिवि खेत्ते दिसामोहो भवति, सो पुरिमं पच्छिम दिसं जाणति, एवं सो दिसामोहेण-अइरुग्गदपि सूरं दर्दू उस्सूरीभूतंति मण्णति णाते ठाति, साधुणो भणंति-उम्घाडपोरुसी ताव सो पजिमितो, पारित्ता मिणति अन्नो वा मिणइ, तेणं से भुञ्जतस्स कहितं ण पूरितंति, ताहे ठाइदबं, समाधी णाम तेण य पोरुसी
प्रष्ठता दियो रजसा रेणुना पर्वतेन वाअन्येन वाऽन्तरिते सूर्यों न दृश्यते, पौरुषी पूर्गतिकृत्वा पारितवान् , पश्चात् शातं तदा स्थातम्यं, न भान का॥८५२॥ यदि मुझे तदा भग्नं, सर्वैरप्येवं, दिग्मोहेन कस्यचित् पुरुषस्य करिमपि क्षेत्रे दिग्मोहो भवति, स पूर्वा पश्चिमा दिशं जानाति, एवं स दिग्मोहेन अचिरोद्वतमाथि सूर्य दृष्ट्वा परसूर्याभूतमिति मन्यते शासे विपति, साथयो भणन्ति- बवाटा पौरुषी सावत् स प्रजिमितः पारयित्वा मिनोति भन्यो वा मिनोति, तेन तम भुजानाथ कधितं न पूरितमिति, तदा स्थातव्यं । समाधिनाम तेन च पौरुषी
दीप अनुक्रम [८३]
JAMEain
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति:
~393