________________
आगम (४०)
[भाग-३१] "आवश्यक”- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१२८४] भाष्यं २०६...],
आवश्यकहारिभद्रीया
प्रत सूत्रांक
॥६७४॥
एस बीओ वरो, अभएण भणियं-एसोवि तुम्भं चेव पासे अच्छउ, अण्णे भणंति-उज्जाणियागओ पजोओ इमा दारिया प्रतिक्रम|णिम्माया तत्थ गाविजिहित्ति, तस्स य जोगंधरायाणो अमच्चो, सो उम्मत्तगवेसेण पढइ-यदि तां चैव तां चैव, तां चैवा-राणाध्य. |ऽऽयतलोचनाम् । न हरामि नृपस्यार्थे, नाहं योगंधरायणः ॥ १॥ सो य पज्जोएण दिहो, ठिओ काइयं पवोसरिजं, णाय-बायोग रोय कओ पिसाउत्ति, सा य कंचणमाला विभिन्नरहस्सा, वसंतमेंठेणवि चत्तारि मुत्तपडियाओ विलइयाओ घोसवती
५शिक्षायां वीणा, कच्छाए बज्झतीए सकुरओ नाम मंतीए अंधलो भणइ-कक्षायां वध्यमानायां, यथा रसति हस्तिनी । योजनानां म्यु० अभशतं गत्वा, प्राणत्यागं करिष्यति ॥१॥ताहे सवजणसमुदओ, मञ्झे उदयणो, भणइ-एष प्रयाति सार्थः काञ्चनमाला योदन्तः वसन्तकश्चैव । भद्रवती घोषयती यासवदत्ता उदयनश्च ॥१॥ पहाविया हस्थिणी, अनलगिरी जाव संनग्झइ ताव पणवीस जोयणाणि गयाणि संनहो, मग्गलग्गो, अदूरागए घडिया भग्गा, जाव त उरिसंघइ ताव अण्णाणिवि पंचवीसं, एवं तिपिणवि,
दीप अनुक्रम [२६]
KARNECX
॥६७४॥
एप द्वितीयो वरः, अभयेन माणितं-एपोऽपि युष्माकमेव पायें तिष्ठतु, अन्ये भणन्ति-उद्यानिकागतः प्रद्योत इयं च दारिका निष्णाता तब गायनीतिः तस्य च योगन्धरायणोऽमास्यः, स उन्मत्तक येषेण पठति-१ च प्रद्योतेन रष्टः, स्थितः कायिकी प्रध्युरखष्ट्र, नागरच कुतः पिशाच इति, सा च काञ्चनमाला |
14 विभिन्नरहवा, वसन्तमेण्टेनापि चतलो मूत्रटिका विलगिताः, घोषवती वीणा, कक्षायां वध्यमानायां सकुरवो नाम मन्धी (सत्कोरको रखो नाम), मन्त्रिगा-1 न्धो भण्यते,-तदा सर्वजनसमुदयो, मध्ये उदायनो वर्चते, भण्पति-प्रधाविता इस्तिनी अनलगिरियावत् संनझते तावत् पञ्चविंशति योजनानां गतः नष्टः, मार्गलमा, भदूरागते घटिका भना, यावत्ता मुजिननि तावदन्यान्यपि पञ्चविंशति, एवं श्रीन वारान् ,
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति:
~38~