________________
आगम
(४०)
प्रत
सूत्रांक
[स्.-]
दीप
अनुक्रम
[२६]
[भाग-३१] “आवश्यक”- मूलसूत्र - १/४ ( मूलं+निर्युक्तिः वृत्तिः) अध्ययन] [४] मूलं [स्] / [गाथा-] निर्बुक्तिः [ १२८४ ] भष्यं [२०६...],
चारिजइ, तस्स वणचरेण कहियं, सो गओ तत्थ, खंधावारो पेरतेहिं अच्छ, सो गायइ हत्थी ठिओ दुको गहिओ य आणिओ य, भणिओ-मम धूया काणा तं सिक्खावेहि मा तं पेच्छसु मा सा तुमं दहूण लज्जिहिति, तीसेवि कहियेउवज्झाओ कोटिउत्ति मा दच्छिहिसित्ति, सो य जवणियंतरिओ तं सिक्खावेइ, सा तस्स सरेण हीरइ कोढिओत्ति न जोएति, अण्णया चिंतेइ-जइ पेच्छामि, तं चिंतेन्ती अण्णहा पढइ, तेण रुद्वेण भणिया-किं काणे ! विणासेहि ?, सा भणइ-कोढिया !न याणसि अप्पाणयं, तेण चिंतियं जारिसो अहं कोढिओ तारिसा एसावि काणत्ति, जवणिया फालिया, दिट्ठा, अवरोप्परं संजोगो जाओ, नवरं कंचणमाला दासी जाणइ अम्मधाई य सा चेव, अण्णया आलाणखंभा ओऽनलगिरी फिडिओ, रायाए अभओ पुच्छिओ-उदायणो निगाय उत्ति, ताहे उदायणो भणिओ, सो भणइ-भद्दवतिं हत्थिणि आरुहिऊणं अहं दारिगा य गायामो, जबणियंतरियाणि गाणि गीयंति, हत्थी गेएण अक्खित्तो गहिओ, इमाणिवि पलायाणि,
चार्यते तस्मै वनचरैः कथितं स गतस्तत्र, स्कन्धावारः पर्यन्तेषु तिष्ठति स गायति हस्ती स्थितः आसीभूतो गृहीतवानीत भणितो-मम दुहिता काणा तो शिक्षण मा तं द्राक्षीः मा सारवां दृष्ट्वाऽजीदिति, तस्मायपि कचित उपाध्यायः कुष्टीति मा द्राक्षीरिति स च यवनिकान्तरितस्तां शिक्षयति सा तस्य स्वरेणापत्तीभूता कुट्टीति न पश्यति, अन्यदा चिन्तयति-यदि पश्यामि तचिन्तयन्ती अन्यथा पठति, तेन रुष्टेन भणिता कि काणे! विनाशयसि ?, सा भणति कुष्ठिन् ! न जानायामानं तेन चिन्तितं पादशोऽहं कुडी ताशी एपापि काणेति यवनिका पाटिता दृष्टा, परस्परं संयोगो जातः, नवरं काञ्चनमाला दासी जानाति, अम्बधात्री च सेव, अम्यदाऽऽहानस्तम्भादनलगिरिश्छुटितः राज्ञाऽभयः पृष्टः- उदायनो निमीयतामिति तदोदायनो भणितः, स भणति भङ्ग वर्ती हस्तिनीमामाई दारिकाच गायावः यवनिकान्तरिते गानं गायतः, हस्ती गेयेनाक्षिसो गृहीतः, इमे अपि पलायिते,
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ..आगमसूत्र [४०] मूलसूत्र -[०१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्तिः
~37~