________________
आगम (४०)
[भाग-३१] "आवश्यक”- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१२८४] भाष्यं [२०६...],
प्रत
नगरं च अइगओ। अण्णया उजेणीए अग्गी उडिओ, णयरं उज्झइ, अभओ पुच्छिओ, सो भणइ-विषस्य विषमौषधं अग्नेरग्निरेव, ताहे अग्गीउ अण्णो अग्गी कओ, ताहे ठिओ, तइओ वरो, एसवि अच्छउ । अण्णया उजेणीए असिवं उहियं, अभओ पुच्छिओ भणइ-अम्भितरियाए अस्थाणीए देवीओ विहूसियाओ एजंतु, जा तुन्भे रायालंकारविभूसिए | जिणइ तं मम कहेजह, तहेव कर्य, राया पलोएति, सबा हेटाहुत्ती ठायति, सिवाए राया जिओ, कहियं तव चुलमाउगाए, भणइ-रात्र्ति अवसण्णा कुंभबलिए अञ्चणियं करेउ, जं भूयं उड्ढेइ तस्स मुहे कूरं छुडभइ, तहेव कयंति, तियचउक्के अट्टालए य जाहे सा देवया सिवारूवेणं वासइ ताहे कूरं छुन्भइ, भणइ य-अहं सिवा गोपालगमायत्ति, एवं सबाणिवि निज्जियाणि, सती जाया, तत्थ चउत्थो वरो। ताहे अभओ चिंतेइ-केचिरं अच्छामो ?, जामोत्ति, भणइ-भट्टारगा! वरा दिजंतु, वरेहि पुत्ता!, भणइ-नलगिरिमि हस्थिमितुम्भेहिं मिण्ठेहिं सिवाए उच्छंगे निवन्नो (अग्गिंसाहमि)अग्गिभीरुस्स रहस्स
122753
सूत्रांक
[सू.]
दीप अनुक्रम [२६]
नगर पातिगतः । सम्पदोजविन्यामनिरुत्थितः, नगरं दद्यते, अभयः पृष्टः, स भणति-तदाझेरन्योऽभिः कृतसवा स्थिता, तूमीयो बस, एषोऽपि तिछतु । अन्यदोजयिन्यामशिवमुस्थित, अभयः पृष्टो भणति-अभ्यन्तरिकायामास्थान्यां देन्यो विभूपिता भायान्तु, या युष्मान् राजालकार विभूषितान् जयति तां मझ कथयत, तथैव कृतं, राजा प्रलोकयति, सर्वा अधस्तात् तिन्ति (हीना दृश्यन्ते), शिवया राजा जितः, कधितं तब लधुमात्रा, भणति-रात्रावयसमाकुम्भवलिकथानिको कुर्वन्तु, यो भूत उत्तिष्टति तस्स मुसे कूर क्षिप्यते, तथैव कृतमिति, त्रिके चतुरकेडहालके च यदा सा देवता शिधारूपेण रटति सदा कूरः क्षिप्यते, भणति च-अहं शिवा गोपालकमातेति, एवं संवेऽपि निर्जिता, शान्ति ता, तत्र चतुर्थों वरः। तदाऽभयलिन्तयति-किपचिरं तिष्ठामः', याम इति, भणति-भहारकाः वरान् ददत, पृणुष्व पुत्र!, भणति-अनलगिरी हलिनि युध्मासुमेण्डेषु शिवाया उत्सले निषण्मोअभि प्रविशामि, अमिनीसरवस्व
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति:
~39~