________________
आगम (४०)
[भाग-३१] "आवश्यक”- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [६], मूलं [सू.] / [गाथा-], नियुक्ति: [१५७८] भाष्यं [२४२..]
प्रत
सूत्रांक
आवश्यक- अंगुहचिंधं करेति, जाव ण मुयामि ताव न जेमेमित्ति, जाव वा गंठिंण मुयामि, जाब घरं ण पविसामि, जाव सेओण प्रत्याख्या हारिभ-18
णस्सति जाव वा एवतिया उस्सासा पाणियमंचिताए वा जाव पत्तिया थिबुगा उस्साबिंदूधिबुगा वा, जाव एस दीवगो 31 नाध्य द्रीया
१०प्रत्याजलति ताव अहंण भुंजामित्ति, न केवलं भत्ते अण्णेसुवि अभिग्गहबिसेसेसु संकेतं भवति, एवं ताव सावयस्स,
ख्यानानि ॥८४५॥
साधुस्सवि पुण्णे पच्चक्खाणे किं अपचक्खाणी अच्छउ ? तम्हा तेणवि कातवं सङ्केतमिति । व्याख्यातं सङ्केतद्वारं, साम्प्रतम-11 द्धाद्वारप्रतिपिपादयिषयाहअद्धा पचक्खाणं जं तं कालप्पमाणछेएणं । पुरिमहपोरिसीए मुहुत्तमासद्धमासहिं ।। १५७१ ।।
अद्धा-काले प्रत्याख्यानं यत् कालप्रमाणच्छेदेन भवति, पुरिमार्द्धपौरुषीभ्यां मुहर्तमासार्द्धमासैरिति गाथासढपार्थः ४॥ १५७९ ॥ अवयंवत्थो पुण अद्धा णाम कालो कालो जस्स परिमाणं तं कालेणावरचं कालियपचक्खाणं, तंजथा-|
णमोकार पोरिसि पुरिमडएकासणग अद्धमासमासं, चशब्देन दोणि दिवसा मासा वा जाव छम्मासित्ति पञ्चक्खाणं, एतं अद्धापचक्खाणं । गतमद्धाप्रत्याख्यानं, इदानी उपसंहरन्नाह--[पं० २१५००]
अष्टचिरं करोति यायन मुजामि तावन जेमामि यावा अम्धि न मुबामि बापा गृईन प्रविशामि यावदा स्वेदो न नश्यति यावद। एतावन्त ग्लासाः पानीयमशिकायां वा थावदेवावन्तः सिवका अवश्यायपिन्दवो चा यावदेष दीपको वठति तावदईन भुजे, न केवलं भक्तेऽम्वेवापि अभिग्रहवियोषेषु संकेतं भवति, एवं तावत् श्रावकस, साधोरपि पूर्णे प्रत्याख्याने किममत्यागयामी तिष्ठतु तस्मात् तेनापि कर्त्तव्यं संकेतमिति । २ अवषवार्थः पुनः | अद्धा नाम काला, कालो यस परिमाणं तत् कालेनावबई कालिकं प्रत्यास्पानं, तथथा-नमस्कारसहित पीरुपी पूर्वाधिकाशनार्धमासमासानि चशब्देन ही दिवसी मासौ वा यावत् षण्मासाः इति प्रत्याख्यान, एतदद्वाप्रत्याख्यानं
RSSC
दीप अनुक्रम [८१..]
॥४५॥
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति:
~379