________________
आगम (४०)
[भाग-३१] "आवश्यक”- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [६], मूलं [सू.] / [गाथा-], नियुक्ति: [१५७७] भाष्यं [२४२..]
प्रत
सूत्रांक
सर्वमशनं सर्व वा पानकं सर्वखाद्यभोज्यं-विविध खाद्यप्रकार भोज्यप्रकारं च व्युत्सृजति-परित्यजति सर्वभावेन-सर्वप्रकारेण भणितमेतन्निरवशेष तीर्थकरगणधरैरिति गाथासमासार्थः॥ १५७७ ।। विस्थरस्थो पुण जो भोअणस्स सत्तरविधस्स वोसिरति पाणगस्स अणेगविधस्स खंडपाणमादियस्स खाइमरस अंबाइयस्स सादिम अणेगविध मधुमादि एतं सर्व जाव वोसिरति एतं णिरवसेस । गतं निरवशेषद्वारम् , इदानी सङ्केतद्वारविस्तरार्थप्रतिपादनायाहअंगुटमुढिगंठीधरसेउस्सासथिबुगजोइक्खे । भणियं सकेयमेयं धीरेहिं अर्थतनाणीहि ॥ १५७८ ॥ | अङ्गुष्ठश्च मुष्टिश्चेत्यादिद्वन्द्वः अङ्गुष्ठमुष्टिग्रन्धिगृहस्वेदोच्छासस्तिबुकज्योतिष्कान् तान् चिहं कृत्वा यत् क्रियते प्रत्याख्यानं तत् भणितम्-उक्तं सङ्केतमेतत् , कैः-धीरैः-अनन्तज्ञानिभिरिति गाधासमासार्थः ॥ १५७८ ॥ अवयवत्थो पुण के नाम चिंध, सह केतेन सङ्केतं, सचिह्नमित्यर्थः, साधू सावगो या पुण्णेवि पचक्खाणे किंचि चिण्हं अभिगिम्हति, जाव एवं तावाधं ण जिमेमित्ति, ताणिमाणि चिह्नानि, अंगुहमुहिगंठिघरसेऊसासथिबुगदीवताणि, तत्थ ताव सावगो पोरुसीपञ्चक्खाइतो ताथे छत्तं गतो, घरे वा ठितो ण ताव जेमेति, ताथे ण किर वद्दति अपचक्खाणस्स अच्छितुं, तदा
--
दीप अनुक्रम [८१..]
ARSAX
विस्तरार्थः पुनर्षों भोजनं सप्तदशविध मयुरसजति पानीयमनेकविध सण्टापानीयादि खाधमानादि स्वायमनेकविध मवादि एतत् सर्व यायमुरमजति एतत् निरवशेष । २ अवधार्थः पुनः के नाम चिहं साधुः धावको वा पूर्णेऽपि प्रत्याख्याने किनिषिद्ध अभिगृद्धाति यावदेवं ताबदई म जेमामि, तानामानि चिहानि माछा मुशिमंन्धिर खेदविन्दरुच्छासाः शिवकोशीपा न तावत् भावका पौरपीप्रत्याख्यानवान तदा क्षेत्रगत वा स्थितः न तावत्। ओमति, तदा किल न वर्ततेमस्याख्यानेन स्थातुं, तदा
JANEaratime
C
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति:
~378