________________
आगम
(४०)
प्रत
सूत्रांक
[सू.]
दीप
अनुक्रम [८१..]
आवश्यकहारिभद्वीया
१८४४॥
Jus Educato
[भाग-३१] “आवश्यक”– मूलसूत्र - १/४ ( मूलं + निर्युक्तिः+वृत्तिः)
अध्ययनं [६], मूलं [सू.] / [गाथा-], निर्युक्तिः [१५७५] भाष्यं [२४२..]
लहति, पडिणीएण वा पडिसिद्धं होज्जा, दुब्भिक्खं वा वट्टर हिंडतस्सवि ण लम्भति, अथवा जाणति जधा ण जीवामिति ताथे णिरागारं पञ्चकखाति । व्याख्यातमनाकारद्वारम् अधुना कृतपरिमाणद्वारमधिकृत्याह
६प्रत्याख्या नाध्य०
दत्तभिर्वा
ख्यानानि
दत्तीहि उ कवलेहि व घरेहिं भिक्खाहिं अहव दध्वेहिं । जो भत्तपरिचायं करेइ परिमाणकडमेयं । १५७६ ।। 4 १० प्रत्यागृर्भिक्षाभिरथवा द्रव्यैः-ओदनादिभिराहारायामितमानैर्यो भक्तपरित्यागं करोति 'परिमाणकडमेतं'ति कृतपरिमाणमेतदिति गाथासमासार्थः ॥ १५७६ || अवैयवत्थो पुण दत्तीहिं अज भए एगा दत्ती दो वा ३-४-५ दत्ती, किं वा दत्तीए परिमाणं, बच्चगंपि ( सित्थगंपि ) एकसिं छुम्भति एगा दत्ती, डोवलियंपि जतियाओ बारातो पष्फोडेति तावतियाओ ताओ दत्तीओ, एवं कवले एकेण २ जाव बत्तीस दोहि ऊणिया कवलेहिं, घरेहिं एगादिएहिं २ ३४ । भिक्खाओ एगादियाओ २ ३ ४, दबं अमुगं ओदणे खज्जगविही वा आयंबिलं वा अमुगं वा कुसणं एवमादिविभासा। गतं कृतपरिणामद्वारं, अधुना निरवशेषद्वारावयवार्थ अभिधातुकाम आह सव्वं असणं सव्वं पाणगं सव्वखभुजविहं । वोसिरइ सव्वभावेण एवं भणियं निरवसेसं ।। १५७७ ।।
१ लभते प्रत्यनीकेन वा प्रतिषिद्धं भवेत्, दुर्भिक्षं या वर्त्तते हिंडमानेनापि न लभ्यते, अथवा जानाति यथा न जीविष्यामीति तदा निराकारं प्रत्याख्याति २ अवयवार्थः पुनतिभिः अद्य मया एका दत्ति वा ३ ४ ५ दत्तयः, किं वा दत्तेः परिमाणं ? सिक्थकमध्येकशः क्षिपति एका दक्षिः दर्षीमपि यावतो वारान् प्रस्फोटपति तावत्यस्ता दत्तयः, एवं करले एकेन यावत् द्वात्रिंशता द्वाभ्यामूना कवलाम्यां गृहेरेकादिभिः भिक्षा एकादिकाः २ ३४ यम मुकमोदनः खाद्यकविधिर्वा आयामाम्लं वा अमुकं वा द्विदलं एवमादि विभाषा ।
For Funny
॥८४४॥
~377~
org
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र -[४०] मूलसूत्र -[०१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्तिः