________________
आगम (४०)
[भाग-३१] "आवश्यक”- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [६], मूलं [सू.] / [गाथा-], नियुक्ति: [१५८०] भाष्यं [२४२..]
प्रत
SACSCAR
सूत्रांक
भणियं दसधिहमेयं पञ्चक्खाणं गुरूवएसेणं । कयपचक्खाणविहिं इत्तो वुच्छ समासेणं ॥ १५८० ॥ FIआजह जीवघाए पचक्खाए न कारए अन्नं । भंगभयाऽसणदाणे धुव कारवणे य नणु दोसे ॥ १५८१॥
नो कयपञ्चक्वाणो, आयरियाईण दिज असणाई। न य चिरईपालणाओ यावचं पहाणयरं ॥१५८२॥ नोतिविहंतिविहेणं पचक्खा अन्नदाणकारवणं । सुद्धस्स तओ मुणिणो न होह तभंगहेउत्ति ॥ १५८३ ।।
सयमेवणुपालणियं दाणुवएसो य नेह पडिसिहो । ता दिज उवइसिज्ज व जहा समाहीइ अन्नेसि ॥१५८५॥ भाकपचक्खाणोऽवि य आयरियगिलाणवालवुहाणं । दिज्जासणाइ संते लाभे कयबीरियायारो॥ १५८५॥
भणितं दशविधमेतत् प्रत्याख्यानं गुरूपदेशेन, कृतं प्रत्याख्यानं येन स तथाविधस्तस्य विधिस्तं 'अतः' ऊर्ध्व वक्ष्ये समासेन' सझेपेणेति गाधार्थः ॥ १५८० ॥ प्रत्याख्यानाधिकार एवाह परः, किमाह ?-यथा जीवघाते-प्राणातिपाते 8 प्रत्याख्याते सत्यसौ प्रत्याख्याता न कारयत्यन्यमिति-न कारयति जीवघातं अन्यप्राणिनमिति, कुतः?-भङ्गभयात्
प्रत्याख्यानभङ्गभयादित्यर्थ, भावार्थ:-अश्यत इत्यशनम्-ओदनादि तस्य दानम्-अशनदानं तस्मिन्नशनदाने,अशनशब्दः पा४ नाथुपलक्षणार्थः, ततश्चैतदुक्तं भवति-कृतप्रत्याख्यानस्य सतः अन्यस्मै अशनादिदाने ध्रुवं कारणमिति-अवश्य भुजिक्रिया
कारणं, अशनादिलाभे सति भोक्तु जिक्रियासद्भावात् , ततः किमिति चेत्, ननु दोषः-प्रत्याख्यानभङ्गदोप इति गाथाथः। M॥१५८१ ॥ अत:-'नो कयपच्चक्खाणो आयरियाईण दिज असणाई यतश्चैवमतः न कृतप्रत्याख्यानः पुमानाचार्या४ दिभ्य आदिशब्दादुपाध्यायतपस्विशैक्षकग्लानवृद्धादिपरिग्रहः दद्यात् , किम् ? -अशनादि, स्यादेतद्-ददतो वैयावृत्य
दीप अनुक्रम [८१..]
ACC3%
JAMERIENDRA
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति:
~380