________________
आगम (४०)
[भाग-३१] "आवश्यक"- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [६], मूलं [सू.] / [गाथा-], नियुक्ति : [१५७३] भाष्यं [२४२...],
प्रत
सूत्रांक
दीप अनुक्रम [८१..]
च तपः अमुकं अमुके-अमुकदिवसे एतावत् षष्ठादि हृष्टेन-नीरजेन ग्लानेन वा-अनीरुजेन कर्त्तव्यं यावदुच्छ्रासो यावदायुरिति गाथासमासार्थः ॥ १५७१ ।। एतत् प्रत्याख्यानमुक्तस्वरूपं नियन्त्रितं धीरपुरुषप्रज्ञप्त-तीर्थकरगणधरमरूपितं यद् गृह्णन्ति-प्रतिपद्यन्ते अनगारा-साधवः 'अनिभृतात्मानः' अनिदाना अप्रतिवद्धाः क्षेत्रादिष्विति गाथासमासार्थः ॥ १५७२ ॥ इदं चाधिकृतप्रत्याख्यानं न सर्वकालमेव क्रियते, किं तर्हि ?, चतुर्दशपूर्विजिनकल्पिकेषु प्रथम एव वज़क्रषभनाराचसंहनने,(अधुना तु)एतद् व्यवछिन्नमेव, आह-तदा पुनः किं सर्व एव स्थविरादयः कृतवन्तः आहोश्विजिनकल्पिकादय एवेति?, उच्यते, सर्व एव,तथा चाह-स्थविरा अपि तथा(दा-)चतुर्दशपूादिकाले, अपिशव्दादन्ये च कृतवन्त इति गाथासमासार्थः॥१५७३॥ भावत्थो पुण नियंटितं णाम णियमितं, जथा एत्थ कायचं, अथवाऽच्छिण्णं जथा एत्थ अवस्सं कायचंति, मासे २ अमुगेहिं दिवसेहिं चतुत्थादि छहादि अठ्ठमादि एवतिओ छठेण अट्टमेण वा, हठो ताव करेति चेव, जति गिलाणो हवति तथावि करेति चेव, णवरि ऊसासधरो, एतं च पञ्चक्खाणं पढमसंघतणी अपडिबद्धा अणिस्सिता इत्थ य परस्थ य, अवधारणं मम असमस्थस्स अण्णो काहिति, एवं सरीरए अप्पडिबद्धा अष्णिस्सिता कुवंति, एतं पुण चोदसपुवीसु
भावार्थः पुननियन्त्रितं नाम नियमित यथाऽन्न कर्तव्यं, अथवाऽपिछन यथावावश्यं कर्तव्य मिति, मासे २ अमुस्मिन् दिवसे चतुयादि षठादि अष्ट मादि एतावत्, षष्ठेनारमेन वा, एसावत् करोत्येच, यदि ग्लानो भवति तथापि करोत्येच, परं पासधर, एसथ प्रवाण्यानं प्रथम संहून निनोऽप्रतिबद्धा अनिश्रिताः, अन्न चामुत्र च, अवधारणं ममासमर्थवान्यः करिष्यति, एवं शरीरे प्रतिपदा अनिश्रिताः कुर्वन्ति, एतत् पुनधनुशपूर्षिभिः
JanEainmA
natorary.om
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति:
~374