________________
आगम (४०)
[भाग-३१] "आवश्यक"- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [६], मूलं [सू.] / [गाथा-], नियुक्ति : [१५७३] भाष्यं [२४२...],
प्रत्याख्या नाध्य० १०प्रत्या
प्रत
द्रीया
ख्यानानि
सूत्रांक
आवश्यक- पढमसंघतणेण जिणकप्पेण य समं वोच्छिण्ण, तम्हि पुण काले आयरियपजंता थेरा तदा करता आसत्ति । व्याख्यातं हारिभ- नियन्त्रितद्वारं, साम्प्रतं साकारद्वारं व्याचिख्यासुराह
मयहरगागारेहिं अन्नस्थवि कारणमि जायंमि । जो भत्सपरिचायं करेह सागारकडमेयं ॥ १५७४ ॥ ॥८४३॥ । अयं च महानयं च महान् अनयोरतिशयेन महान् महत्तरः, आक्रियन्त इत्याकाराः, प्रभूतैवंविधाकारसत्ताख्यापनार्थं
दाबहुवचनमतो महत्तराकारैर्हेतुभूतैरन्यत्र वा-अन्यस्मिंश्चानाभोगादी कारणजाते सति भुजिक्रियां करिष्येऽहमित्येवं यो भक्त
परित्यागं करोति सागारकृतमेतदिति गाथार्थः ॥१५७४॥ अवयवत्थो पुण सह आगारेहिं सागारं, आगारा उपरि सुत्ताणुगमे | भणिहिंति, तस्थ महत्तरागारेहि-महलपयोयणेहिं, तेण अभत्तहो पञ्चक्खातो ताथे आयरिएहि भण्णति-अमुगं गार्म गंतवं, तेण निवेइयं जथा मम अज अब्भत्तहो, जति ताव समत्थो करेतु जातु य, ण तरति अण्णो भत्तहितो अभत्तडिओ वा
जो तरति सो वचतु, णस्थि अण्णो तस्स वा कज्जरस असमत्थो ताथे तस्स चेव अभत्तद्वियस्स गुरू विसजयन्ति, एरि४ सस्स तं जेमंतस्स अणभिलासस्स अभत्तहितणिज्जरा जा सा से भवति गुरुणिओएण, एवं उस्सूरलंभेवि विणस्सति अञ्चतं.
दीप अनुक्रम [८१..]
|
|८४३॥
प्रथमसंहननेन जिनकल्पेन च समं गवच्छि, समिन् पुनः काले भाचायों जिनकलिपकाः खविरासदा कुषन्त बासन् २ अवयवार्थः पुनः सदाकारी साकारं, आकारा उपरि सूत्रानुगमे मणिष्यन्ते, तत्र महाराकार:-महत्वयोजनैः, तेमाभकार्थः प्रत्याख्यातः सदाचार्भपयते-अमुकं प्रामं गम्तयं, तेन निवेदितं यथा ममाचाभकार्थः, यदि तावत्समर्थः करोतु बानु च न शक्नोति बन्यो भक्कार्थोऽभक्ताओं वा यः शक्रोति स बजतु, नास्त्वम्यस्तस्य या कार्यस्य उसमर्थः तदा तमेवाभक्काधिकं गुरवो विस्जन्ति, इरशास्य तं जेमतोऽनभिलाषस्थान कार्थ निरा या सा तस्य भवति गुरुनियोगेन, एवमुत्सूरलाभेऽपि विनरूपति बावन्तं
JAmEajau
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति:
~375