________________
आगम (४०)
[भाग-३१] "आवश्यक"- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [६], मूलं [सू.] / [गाथा-], नियुक्ति : [१५७३] भाष्यं [२४२...],
- आवश्यकहारिंभद्रीया
प्रत्याख्या नाध्य १०प्रत्या.
प्रत सूत्रांक
ख्यानानि
॥८४शा
[सू.]
सार्थः ॥ १५६८ ॥ स इदानी तपाकर्म प्रतिपद्यते तदतिक्रान्ते काले एतत् प्रत्याख्यान-एवंविधमतिक्रान्तकरणादति- क्रान्तं भवति ज्ञातव्यमिति गाथासमासार्थः ॥१५६९ ॥ भावत्यो पुण पज्जोसवणाए तवं तेहिं चेव कारणेहिं न करेइ, जो वा न समस्थो उधवासस्स गुरुतवस्सिगिलाणकारणेहिं सो अतिकते करेति, तथैव विभासा । व्याख्यातमतिक्रान्तद्वारं, अधुना कोटीसहितद्वारं विवृण्वन्नाह-प्रस्थापकश्च-प्रारम्भकश्च दिवसः प्रत्याख्यानस्य निष्ठापकश्च-समाप्तिदिवसश्च यत्र-प्रत्याख्याने 'समिति' त्ति मिलतः द्वावपि पर्यन्तौ तद् भण्यते कोटीसहितमिति गाथासमासार्थः ॥ १५७॥ भावत्थो पुण जत्थ पञ्चक्खाणस्स कोणो कोणो य मिलति, कधी-गोसे आवस्सए अभत्तहो गहितो अहोरत्तं अच्छिऊण पच्छा पुणरवि अभत्तई करेति, बितियस्स पडवणा पढमस्स निवणा, एते दोऽवि कोणा एगट्ठा मिलिता, अहमादिसु दुहतो कोडिसहितं जो चरिमदिवसे तस्सवि एगा कोडी, एवं आयंबिलनिवीतियएगासणा एगहाणगाणिवि, अथवा इमो अण्णो विही-अभत्तडं कत आयंबिलेण पारित, पुणरवि अभत्तह करेति आयंबिलं च, एवं एगासणगादीहिवि संजोगो कातबो, णिषीतिगादिसु ससु सरिसेसु विसरिसेसु य । गतं कोटिसहितद्वारं, इदानीं नियन्त्रितद्वारं न्यक्षेण निरूपयन्नाह-मासे २
भावार्थः पुनः पर्युषणाय उपसरेव कारण करोति, यो वा न समर्थ उपवासाय गुरुतपखिलानकारणः सोऽतिकात करोति, तथैव विभाषा। |२ भावार्थः पुनयंत्र प्रत्याख्यानस्य कोण कोण मिलतः, कथं, प्रत्यूपे आवश्यकेभकार्थो गृहीतः अहोरात्रं स्थित्या पत्रात पुनरपि अभकाय करोति, द्वितीयस्थ प्रस्थापना प्रथम निष्ठापना, एती द्वावपि कोणी एकत्र मिलिती, अष्टमादिषु विधातः कोटीसहितं यक्षरमदिवसः (स) तथाप्येका कोटी, एवमाचामाम्ल निर्विकृतिककासनकस्थानकाम्यपि, अथवाऽयमन्यो विधि:-अमक्कार्थः कृत आचामाग्लेन पारयति, पुनरयभकार्य करोति भागामार च, एवं एकासनादिभिरपि संयोगः कर्तव्यः, निर्विकृत्यादिषु सर्वेषु सटशेषु विसदृशेषु च ।
दीप अनुक्रम [८१..]
॥८४२॥
JanEairal
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति:
~3730