________________
आगम (४०)
[भाग-३१] "आवश्यक"- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [६], मूलं [सू.] / [गाथा-], नियुक्ति : [१५६७] भाष्यं [२४२...],
प्रत
सूत्रांक
दिवसे असर होति, विजेण वा भासितं अमुग दिवसं कीरहिति, अथवा सयं चेव सो गंडरोगादीहिं तेहिं दिवसेहिं असहू। भवतित्ति, सेसविभासा जथा गुरुम्मि, कारणा कुलगणसंघे आयरियगच्छे वा तथैव विभासा, पच्छा सो अणागतकाले काऊणं पच्छा सो जेमेज्जा पज्जोसवणातिसु, तस्स जा किर णिजरा पज्जोसवणादीहि तहेव सा अणागते काले भवति । गतमनागतद्वारम् , अधुनाऽतिक्रान्तद्वारावयवार्थप्रतिपादनायाह
पजोसवणाइ तवं जो खलु न करेह कारणजाए। गुरुवेयावचेणं तवस्सिगेलन्नयाए वा ॥१५६८॥ दिसो दाइ तबोकम्म पडिवज्जतं अइच्छिए काले। एवं पञ्चक्खाणं अइकंतं होइ नायब्वं ॥१५६९ ॥
पट्ठवणओ अदिवसोपचक्खाणस्स निट्ठवणओ अ। जहियं समिति दुन्निवि तं भन्नइ कोडिसहियं तु ॥ १५७०॥
मासे २ अ तबो अमुगो अमुगे दिणंमि एवइओ । हटेण गिलाणेण व कायव्वो जाव ऊसासो ।। १५७१ ॥ दाएयं पचक्खाणं नियंटियं धीरपुरिसपत्नत् । जं गिण्हंतऽणगारा अणि स्सि(भि)अप्पा अपडियद्धा ॥१५७२।।
चउदसपुवी जिणकप्पिएसु पढमंमि चेव संघयणे । एयं विच्छिन्नं खलु धेरावि तया करेसी य ॥१५७३ ।। है। पर्युषणायां तपो यः खलु न करोति कारणजाते सति, तदेव दर्शयति गुरुवैयावृत्त्येन तपस्विग्लानतया घेति गाथासमा-19
दिवसेऽसहिष्णुर्भवति, वैयेन वा भाषितं अमुग्मिन् दिवसे करिष्यते, अथवा खयमेव स गण्डरोगादिभिस्तेषु दिवसेषु असहिष्णुभांगीति, शेषविभाषा यथा गुरौ, कारणात् कुलमणस क्षेषु आचायें गच्छे वा तथैव विभाषा, पश्वासोऽनागतकाले कृत्वा पश्चात् स जेमेत् पर्युषणादिपु, तसा था किल निर्जरा पर्युप| णादिभिस्तथैव साऽनागते काले भवति ।
दीप अनुक्रम [८१..]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति:
~372