________________
आगम (४०)
[भाग-३१] "आवश्यक"- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [६], मूलं [सू.] / [गाथा-], नियुक्ति : [१५६७] भाष्यं [२४२...],
आवश्यक- हारिभ-
प्रत्याख्या नाध्य १० ख्यानानि
प्रत
दीया
सूत्रांक
३८४२॥
करणादनागतं ज्ञातव्यं भवतीति गाथार्थः॥१५६७॥ इमो पुण एत्थ भावस्थो-अणागतं पञ्चक्खाणं, जधा अणागतं तवं करेजा, पज्जोसवणागहणं एत्थ विकिह कीरति, सबजहन्नो अहम जधा पज्जोसवणाए, तथा चातुम्मासिए छटुं पक्खिए अब्भत्त। अण्णेसु य पहाणाणुजाणादिसु तहिं ममं अंतराइयं होजा, गुरू-आयरिया तेसिं कातवं, ते किं ण करेंति ?, असर होजा, अथवा अण्णा काइ आणत्तिगा होज्जा कायविया गामंतरादि सेहस्स चा आणेयवं सरीरवेयावडिया वा, ताधे सो उववास करेति गुरुवेयावच्चं च ण सकेति, जो अण्णो दोण्हवि समत्थो सो करेतु, जो वा अण्णो समत्थो उववासस्स सो करेति । णस्थि ण वा लभेजा न याणेज वा विधिं ताधे सो चेव पुवं उबवासं कातूणं पच्छा तद्दिवस मुंजेज्जा, तवसी णाम खमओ तस्स कातवं होज्जा, किं तदा ण करेति !, सो तीरं पत्तो पजोसवणा उस्सारिता, असहुत्ते वा सयं पारावितो, ताधे सयं, हिंडेतुं समत्थो जाणि अन्भासे तत्थ बच्चड, णस्थि ण लहति सेसं जथा गुरूणं विभासा, गेलणं-जाणति जथा तहिं।
[सू.]
%
-
दीप अनुक्रम [८१..]
-0-58
अयं पुनरत्र भावार्थ:-अनागतं प्रत्याश्यानं यथाऽनागतं तपः कुर्यात् , पर्युषणामहणमत्र चिकृष्ट कियते, सर्व जघन्य मष्टमं यथा पर्युषणायां, तथा | चतुर्मास्यो षष्ठं पाक्षिकेऽभक्तार्थ, अन्येषु वा मानानुयानादिषु तदा ममान्तराषिकं भविष्यति, गुरवः-आचार्यास्तेषां कर्तब्ध, वे किन कुर्वन्तिं ?, असहिष्णवो वा स्युः, अथवा अन्या पा काचिदाशप्तिः कःच्या भवेत् प्रामान्तरगमनादिका शैक्षकस्य वाऽऽनेतव्यं शरीरवैयादृश्यं चा, तदास उपवासं करोति गुरुवैयावृश्यं चन शकोति, योऽन्यो द्वयोरपि समर्थः स करोतु, अम्यो वा यः समर्थ अपवासाब स करोति नास्ति न वा समेत न जानीयादा विर्षि तदा स चैवोपवासं पूर्व कृत्वा | पश्चात् तद् (पर्व) दिवसे भुजीत, तपस्वी नाम क्षपकस्तस्य कर्तव्यं भवेत् , किं तदा न करोति ?, स तीरं प्राप्तः पर्युषणा उत्सारिता, असहिष्णुत्वाद्वा स्वयं पारितवान्, तदा वर्ष हिपिडतुं समर्थो यानि समीपे तत्र बजतु, नास्ति न लभते शेषं यथा गुरूणां विभाषा, ग्लानव-जानाति यथा तत्र
-१
X
niorary on
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति:
~371