________________
आगम (४०)
[भाग-३१] "आवश्यक"- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [६], मूलं [सू.] / [गाथा-], नियुक्ति: [१५६५] भाष्यं [२४२...',
प्रत
सूत्रांक
मनाकारं, परिमाणकृत'मिति दत्त्यादिकृतपरिमाणमिति भावना निरवशेष'मिति समग्राशनादिविषय इति गाथार्थः ॥ १५६४ ॥ 'सङ्केतं चैवेति केत-चिवमङ्गुष्ठादि सह केतेन सङ्केतं सचिह्नमित्यर्थः, 'अद्धा यत्ति कालाख्या, अद्धामाश्रित्य पौरुष्यादिकालमानमपीत्यर्थः, 'प्रत्याख्यानं तु दशविध प्रत्याख्यानशब्दः सर्वत्रानागतादी सम्बध्यते, तुशब्दस्यैवकारार्थत्वाद् व्यवहितोपन्यासाद् दशविधमेव, इह चोपाधिभेदात् स्पष्ट एव भेद इति न पौनरुक्त्यमाशङ्कनीयमिति । आह-इदं प्रत्याख्यानं प्राणातिपातादिप्रत्याख्यानवत् किं तावत् स्वयमकरणादिभेदभिन्नमनुपालनीय आहोश्विदन्यथा !, अन्यथैवेत्याह-स्वयमेवानुपालनीयं, न पुनरन्यकारणे अनुमती वा निषेध इति, आह च-दाणुवदेसे जध समाधित्ति अन्याहारदाने यतिप्रदानोपदेशे च 'यथा समाधिः यथा समाधानमात्मनोऽप्यपीडया प्रवर्तितव्यमिति वाक्यशेषः, उक्तं च-भांवितजिणवयणाणं ममत्तरहियाण णस्थि हु विसेसो। अप्पाणमि परंमि य तो वजे पीडमुभओवि॥१॥"त्ति | गाथार्थः ॥ १५६५ ॥ साम्प्रतमनन्तरोपन्यस्तदशविधप्रत्याख्यानाद्यभेदावयवार्थाभिधित्सयाऽऽह
होही पजोसवणा मम य तया अंतराइयं हुना। गुरुवेयावच्चेणं तवस्सिगेलनयाए वा ॥ १५६६॥ सो दाइ तवोकम्म पडिबजे तं अणागए काले । एवं पञ्चक्खाणं अणागय होइ नायब्ध ॥१५६७ ।।
भविष्यति पर्युषणा मम च तदा अन्तरायं भवेत् , केन हेतुनेत्यत आह-गुरुवयावृत्त्येन तपस्विग्लानतया वेत्युपलक्षणमिदमिति गाथासमासार्थः ॥ १५६६ ॥स इदानीं तपःकर्म प्रतिपद्येत तदनागतकाले तत्प्रत्याख्यानमेवम्भूतमनागत...भावितजिनवचनानां ममत्वरहितानां नारत्येव विशेषः । आत्मनि परमिश्च ततो वर्जयेत् पीडाभुभयोरपि ॥ १ ॥
दीप अनुक्रम [८१..]
CCCCCCCCC
मा०1ST
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति: | दशविध प्रत्याख्यानस्य स्वरुपम् वर्णयते
~370