________________
आगम
(४०)
प्रत
सूत्रांक
[सू.१३]
दीप
अनुक्रम [<?]
६प्रत्याख्या नाध्य०
ताधि०
आवश्यक-तरगुणप्रत्याख्यानं, अधुना सर्वोत्तरगुणप्रत्याख्यानमुच्यते, तत्रेयं गाथा – 'पच्चक्खाणं' गाहा । अथवा देशोत्तरगुणप्रत्याख्यानं श्रावकाणामेव भवतीति तदधिकार एवोक्तं, सर्वोत्तरगुणप्रत्याख्यानं तु लेशत उभयसाधारणमपीत्यतस्तदभिधित्सयाऽऽहपञ्चकखाणं उत्तरगुणेसु खमणाइयं अणेगविहं । तेण य इहयं परायं तंपि य इणमो दसविहं तु ॥ १५६३ ।। श्रावकत्रअणागमकं कोडियसहिअं निअंटिअं चेव । सागारमणागारं परिमाणकडं निरवसेसं ।। १५६४ ॥ संकेयं चैव अद्धाए, चक्खाणं तु दसविहं । सयमेवणुपालणियं, दाणुवएसे जह समाही ।। १६६५ ॥ व्याख्या - प्रत्याख्यानं प्रागूनिरूपितशब्दार्थ, 'उत्तरगुणेषु' उत्तरगुणविषयं प्रकरणात् साधूनां तावदिदमिति-क्षपणादि, क्षपणग्रहणाच्चतुर्थादिपरिग्रहः, आदिग्रहणाद्विचित्राभिग्रहपरिग्रहः, 'अनेकविध 'मित्यनेकप्रकारं, प्रकारश्च वक्ष्यमाणस्तेनानेकविधेन, चशब्दायुक्तलक्षणेन च, 'अत्रेति सामान्येनोत्तरगुणप्रत्याख्याननिरूपणाधिकारे, अथवा चशब्दस्यैवकारार्थत्वात् तेनैव, 'अत्रे'ति सर्वोत्तरगुणप्रत्याख्यानप्रक्रमे प्रकृतम् उपयोगोऽधिकार इति पर्यायस्तदपि चेदं दशविधं तु-मूला|पेक्षया दशविधं दशप्रकारकमेवेति गाथार्थः। १५६३ ॥ अधुना दशविधमेवोपन्यस्यन्नाह - 'अणागतं ० 'गाथा, अनागत करणादनागतं पर्युषणादावाचार्यादिवैयावृत्त्यकरणान्तरायसद्भावादारत एव तत्तपःकरणमित्यर्थः एवमतिक्रान्तकरणादतिक्रान्तं, भावना प्राग्वत् । 'कोटिसहित 'मिति कोटीभ्यां सहितं कोटिसहितं मिलितोभयप्रत्याख्यान कोटि, चतुर्थादिकरणमेवेत्यर्थः, 'नियन्त्रितं चैव' नितरां यन्त्रितं नियन्त्रितं प्रतिज्ञातदिनादौ ग्लानाद्यन्तरायभावेऽपि नियमात् कर्त्तव्यमितिहृदयं, 'साकार' आक्रियन्त इत्याकाराः - प्रत्याख्यानापवादहेतवोऽनाभोगादयः सहाकारैः साकारं, तथाऽविद्यमानाकार
हारिभ
द्वीया
॥८४०॥
[भाग-३१] “आवश्यक”– मूलसूत्र - १/४ (मूलं + निर्युक्तिः+वृत्तिः) अध्ययनं [६], मूलं [सू.] / [गाथा - ], निर्युक्तिः [१५६३] भाष्यं [२४२...],
Educator
For Paraine Pest Use Only
॥८४०||
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[४०] मूलसूत्र - [०१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्तिः मूल संपादने किञ्चित् स्खलनत्वात् अत्र निर्युक्ति-क्रमे एक अङ्क विस्मृतं दृश्यते ( निर्युक्ति क्रम- १५६२ के बदले १५६३ छप गया है)
~369~