________________
आगम (४०)
[भाग-३१] "आवश्यक"- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [६], मूलं [सू.-१०] / [गाथा-], नियुक्ति: [१५६१...] भाष्यं [२४३...],
-
--
-
प्रत
-
सूत्रांक
[सू.१०]
दीप
। दिगणतं प्रागू व्याख्यातमेव तद्गृहीतस्य दिपरिमाणस्य दीर्घकालस्य यावज्जीवसंवत्सरचतुर्मासादिभेदस्य योजनशतादिरूपत्वात् प्रत्यहं तावत्परिमाणस्य गन्तुमशक्तत्वात् प्रतिदिन-प्रतिदिवसमित्येतच्च प्रहरमुहर्ताद्युपलक्षणं प्रमाणकरण-दिवसादिगमनयोग्यदेशस्थापन प्रतिदिनप्रमाणकरणं देशावकाशिक, दिगवतगृहीतदिकूपरिमाणस्यैकदेश:-अंशः तस्मिन्नवकाशः-गमनादिचेष्टास्थानं देशावकाशस्तेन निवृत्तं देशावकाशिकं, एतचाणुव्रतादिगृहीतदीर्घतरकालावधिविरतेरपि प्रतिदिनसझेपोपलक्षणमिति पूज्या वर्णयन्ति, अन्यथा तविषयसलेपाभावाद भावे वा पृधशिक्षापदभावप्रसङ्गादित्यलं विस्तरेण । एत्थ य सप्पदितं आयरिया पण्णवयंति, जधा सप्पस्स पुर्व से बारसजोयणाणि विसओ आसि, पच्छा बिज्जाधादिएण ओसारेंतेण जोयणे दिहिविसओ से ठवितो, एवं सावओवि दिसिबतागारे बहुयं अवरझियाउ, पच्छा देसावगासिएणं तंपि ओसारेति । अथवा विसदिईतो-अगतेण एकाए अंगुलीए ठवितं, एवं विभासा । इदमपि शिक्षाब्रतमतिचाररहितमनुपालनीयमित्यत आह-'देसा० देशावकाशिकस्य-प्रागनिरूपितशब्दार्थस्य श्रमणोपासकेनामी पञ्चातिचारा ज्ञातव्या न समाचरितव्याः, तद्यथा-'आनयनप्रयोगः' इह विशिष्टे देशाधि(दि)के भूदेशाभिग्रहे परतः स्वयं गमनायोगाद्यदन्यः सचित्तादिद्रव्यानयने प्रयुज्यते सन्देशकप्रदानादिना त्वयेदमानेयमित्यानयनप्रयोगः, बलात् | विनियोज्यः प्रेष्यः तस्य प्रयोगः यथाऽभिगृहीतपरविचारदेशव्यतिकमभयात् त्वयाऽवश्यमेव गत्वा मम गवाद्यानेयमिदं वा तत्र कर्तव्यमित्येवंभूतः प्रेष्यप्रयोगः। तथा शब्दानुपातः स्वगृहवृत्तिप्राकारकादिव्यवच्छिन्नभूदेशाभिग्रहेऽपि बहिः प्रयोजनो.
अनच सर्पदष्टान्तमाचार्या। महापयन्ति, यथा पूर्व तख सर्पस्य द्वादश योजनानि विषय आसीत , पश्चाद्वियावाविनाअवसारवता योजने तख रष्टिविषयः स्थापितः, एवं श्रावकोऽपि दिग्नताकारे चपरावान् पश्चात् देशावकाक्षिकेन तदप्यपसारपति । अथवा विपस्टान्तः-अगदेनैकस्यामडली स्थापित, एवं विभाषा
अनुक्रम [७८]
ainatorary.om
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति:
~358~